________________
श्रीगुणचंद महावीरच० ३ प्रस्तावः
॥ ६८ ॥
Jain Educatio
स्साणं अन्नेसिं च राईसरसेट्ठिसेणावइपमुहाणं जणाणं आणिस्सरियसारं सामित्तमणुपालितो दिवं विसयसुहमणुभुंजतो य कालं वोलेइ ।
एगया य पसंतचित्तो भवणोवरिभूमिगाए ओलोयणगओ जाव दिसावलयमवलोएइ ताव सहसचिव पेच्छइ गयणंगणे समुत्थियं ववित्थारं मेहखंडं, तं च- कज्जलभसलगवलको इलकालिंदीजलसामलं फुरंतविज्जदंडुड्डामरं धंतकलहोयधवलगोपंति मणहरं समुल्लसंताखंडलगंडीवाडंबररमणिज्जं मंदमंदमुक्कबिंदुसंदोह सुंदरं गंभीरगजिरवतंडवियसिहंडिगणं खणमेगं दिसामुहेसु पसरिऊण सहसच्चिय समुच्छलियपवलपवणप्पणोलिजमाणं सबहा पणट्टमवलोइऊण चिंतेइ - अहो केरिसी वत्थुपरिणई ? जं तारिसं घणपडलमश्चंतनयणाभिरामं खणमेत्तमुन्नई पाचिऊण संपयं सबुच्छेयमावन्नं, एयाणुमाणेणं चिय सववत्थूणं एसा गई, खणविगमधम्मे य एत्थ किं पडिबंधठाणं ?, का वा रई ? को वा उत्तरोत्तरकायन्यविहाणुजमो ? कहं वा खणमेत्तंपि वज्झवत्थूसु विस्सासो, अच्छंतु वा बज्झवत्थुगो, जं इमं सयलमणोरहमंदिरं सरीरं जस्स किर निमित्तं कीरइ करितुरयरहजोह जुवइपुरागरपमुहरज्जं गोवज्जणसमुज्जमो तंपि उप्पायधम्मत्तणेण पञ्चक्खदिट्ठविणडुमेहमालं व धुवं विणस्सरसीलं, अओ कुसला कहमेयस्स निस्सार - पोग्गलच ओवचयरूपस्स अट्ठिमिंजवसारुहिरमंससुकाइविलीणकारणसमुब्भवस्स विविहरोगनिवहपरिग्गहियस्स पह- दिवसण्हाणविलेवणभोयणपमुहोवयारपरिपालणिजस्स सीयतावायकाइदो सरक्खणिजस्स परमदुगुच्छणिज गंधस्स
For Private & Personal Use Only
चक्रिऋद्धिः वैराग्यं च.
॥ ६८ ॥
ainelibrary.org