________________
पुत्वक्कमेण पुणरवि खंडगुहं लंघिऊण नरनाहो । चउरंगबलसमेओ गंगापञ्चत्थिमे कूले ॥१॥ खंधावारनिसेसं काऊणं पवररयणपडिपुण्णो। अट्ठमभत्तपुरस्सरमह गिण्हइ नव महानिहिणो ॥२॥ मणवंछियत्थकरणेकपच्चला वइरनिम्मियकवाडा । बहुपुन्नपावणिजा इमेहिं नामेहिं ते नेया ॥३॥ नेसप्प पंडुए पिंगले य तह सत्वरयण महपउमे । काले य महाकाले माणवग महानिही संखे ॥४॥ एएसिं चिय चक्की निहीणमनिहीणपोरिसारंभो । सक्कारपुश्वयं कारवेइ अट्टाहियामहिमं ॥५॥ गंगापुरथिमिलं सेणावइणा दुइज्जमवि खंडं । गाहावइ तत्थ ठिओ भुंजतो विविहविसयसुहं ॥६॥
एवं च सो पियमित्तचक्कवट्टी पसाहियछक्खंडो निज्जियपडिवक्खचक्को अप्पणो आणाए ठवेतो नराहिवे सेतो नियपरक्कमं सम्माणंतो सेवगजणं विरयंतो दीणाणाहाण अणवरयदाणं बत्तीसनरवइसहस्साणुगम्ममाणो पडिनियत्तो । मूयानयरीए, पडिच्छिओ दुवालसवारिसिओ महारायाभिसेओ। एवं च कयकायबो बत्तीसाए बत्तीसवद्धनाडयसहस्साणं सोलसण्हं जक्खसहस्साणं तिण्हं तिसट्ठीणं सूयसयाणं अट्ठारसण्हं सेणिप्पसेणीणं चउरासीए तुरगसयसहस्साणं चउरासीए पवरकुंजरसयसहस्साणं छण्णउइए मणुसकोडीए बावत्तरीए पुरवरसहस्साणं बत्तीसाए जणवयसहस्साणं छन्नउइए गामकोडीणं नवणउइए दोणमुहसहस्साणं चउवीसाए कब्बडसहस्साणं अडयालीसाए पट्टणसहस्साणं चउवीसाए मडंबसहस्साणं वीसाए आगरसहस्साणं सोलसण्हं खेडसयाणं चउदसण्हं संवाहसह
POSTALSOUSANSACRECRACS
Jain Educat
Mgainelibrary.org
For Private 8 Personal Use Only
i onal