________________
SOSSEGURAHASISWA
सत्तुबलहणणहेउं पुचिंपिय पाडिहेरकरणपरे । सुमरंति एगचित्ता कुलदेवे मेहमुहनामे ॥ ४ ॥ अट्ठमभत्तस्संते तत्तो चलियासणा सुरा एंति । गयणंगणमोइन्ना भणंति किं सुमरिया अम्हे ? ॥ ५॥ सिटुं च चिलाएहिं जह अम्हे रिउबलेण पडिहणिया। ता तुम्हे मुसुमूरह रिउपक्खं अम्ह रक्खट्ठा ॥ ६॥ | देवहिं तओ भणियं एसो पियमित्तनाम वरचकी। काउमिमस्स विणासं अहो न सकोऽवि सकेइ ॥७॥
ता भो अणभिभवणिजो एस, केवलं तुम्ह पक्खवायमणुसरंता किंपि उवसग्गेमोत्ति निवेइऊण तेसिं अंतियाओ ते मेहमुहा अवकमंति, नरवइखंधावारस्स उवार मेहनिवहं विउचंति, तओ जुगमुसलमुट्ठिप्पमाणधाराहिं निरंतरं वारिनिवहं सत्तरत्तं जाव मुयंति । पियमित्तचक्कवट्टीऽवि तं तहाविहं पिच्छिऊण दिवचम्मरयणं परामुसइ, तंपिय खिप्पमेव दुवालस जोयणाई तिरियं पवित्थरइ, तत्थ सो समत्थोऽवि खंधावारो समारुहइ, पुणोऽवि नरिंदो नवनवइसहस्सकंचणसलागपरिमंडियं महरिहं विविहभत्तिचित्तं डिंडीरपिटपंडुरं छत्तरयणं खंधावारस्स उवार बारस जोयणाई समहियाई वित्थारेइ, मणिरयणं च किरणजालं मुयंतं सरयरविसरिच्छं छत्तमज्झभागे ठवेइ, गाहावईवि चम्मरयणेगदेसंमि तद्दिवसपइन्ननिष्फण्णप्रयाणं सबधण्णाणं अणेगकुंभसहस्साई उबट्टवेइ, एवं च सो राया सबप्पयारेहिं अणुविग्गो चम्मरयणमारूढो छत्तरयणच्छन्नोवरिमविभागो मणिरयणकओजोओ गाहावइउवट्ठावियधन्ननिचओ नियभवणगओच सुहेण अच्छेइ । किं बहुणा?
१२ महा.
Jain Education
a
l
For Private & Personel Use Only
K
inelibrary.org