SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्रीगुणचंद निवसंता बहणि गंधवनगररुहिरवरिसभूमिकंपपमुहाई उप्पाइयसयाई पेच्छंति, तते णं ते ताणि पेच्छिऊण उवि-I7प्रियमित्रस्य महावीरच०ग्गा निराणंदा ओहयमणसंकप्पा विणि(दीण)यं पिव अप्पाणं मन्नंता जाव चिट्ठति ताव सहसचिय उकिद्विसी-दिग्विजयः हनायकलयलरवेण समुद्दमहणसंकं समुप्पायमाणो निसियकरवालसेलभल्लिकुंतपहरणकरहिं सूरेहिं अणुगम्ममाणो पत्तो तेसिं देसं पियमित्तनरवई. तं च आगयं निसामिग ते मिलेच्छा पयंडकोवारुणच्छा परोप्परं मंतंति-भो भो एस कोइ कयंतचोइओ अम्ह विसयं उवदविउकामो वट्टइ, ता तहा करेमो जहा एस अंतरा चेव विणस्सइत्ति, एवं संपहारित्ता पीडियदुन्भेयकवया विचित्तपहरणहत्था समुद्धयमगरनरवसहसद्दलगरुलाइचिंधा पोरुसाभिमाणमुबहता अहमहमिगाए गंतूण चक्किणो अग्गसेन्नेण संपलग्गा जुज्झिउं, तो य अग्गसेषणं हयपरकम निवडियसुहडं पडिभग्गरहवरं खंडियजचतुरंगवग्गं पडिखलियनरवइजणं तेहिं कयं पेच्छिऊग विजयसेणो सेणाहिबई जायकोवो कमलामेलगनाम आसरयणं आरुहिऊग कुवलयदलसामलं सवत्थ अप्पडिहयं नरवइहत्याओ खग्गरयणं |च गहिऊण ते विलाए चाउद्दिसिपि पसरिए पडिखलइ । किं बहुणा? तिमिरंव दिणयरेणं भुयगसमूहोव पक्खिराएणं । सेणाहियेण निहया भीया ते अइगया सगिह ॥ १ ॥ ॥६६॥ घेत्तूणं घरसारं पुत्तकलत्ताइयं च मरणभया । अइदूरमवकंता सिग्धं विसमेसु ठाणेसु ॥ २॥ ताहे सिंधुनईए कूले परिचत्तसबवावारा । उत्ताणा निवसणा अठ्ठमभत्तं पगिण्हंति ॥ ३ ॥ CARRCESARKARSANCS P For Private Personal Use Only Jain Educationc ainelibrary.org tional
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy