________________
दारइ गइंदकुंभत्थलाई अइतिक्खनक्खनिवहेण । सारंगकुलं अचलं तासइ गलगजिमेत्तेण ॥ २॥ हिंसइ विविहजीवे इय एवं जीविऊण चिरकालं । मरिऊण पुणो जाओ नेरइओ नरयपुढवीए ॥३॥ छिंदणभिंदणसामलिसूलारोवणपराइं दुक्खाई । रोमुद्धोसकराई सुमरणमेत्तेणवि जणाणं ॥ ४ ॥
आमरणतं सोढुं भमिओ विविहासु तिरियजोणीसु । अह एगत्थ भवमी कम्मखओवसमभावेणं ॥ ५ ॥ लण माणुस्सत्तं काउं छट्टमाइ तवचरणं । भोगफलमजिऊणं उववन्नो देवलोगंमि ॥६॥
तओ आउक्खएणं चुओ समाणो रिद्धिस्थिमियसमिद्धे निरंतरमुप्पजमाणजिणचक्कवहिबलदेववासुदेवपहाणपुरिदूससरिए हिए एगवीस (परियरिए एगस)रूवकालपरिकलिए अवरविदेहे खेत्ते मूयाए रायहाणीए धणंजयस्स रा-18
इणो सयलंतेउरपहाणाए धारिणीए देवीए चउद्दसमहासुमिणसूइओ सो तिविहुजीवो कुच्छिसि पुत्तत्तणेण उववनोति । समुचियसमए य कयं से पियमित्तोत्ति नामं । वडिओ य देहोवचएणं विण्णाणपगरिसेण य, अण्णया य सो धणंजयराया सरयनिसायरसरिसवयणं तरुणतरणिपडिबुद्धपुंडरियलोयणं मणिखंडमंडियकुंडलुल्लिहियपीणगंडमंडलं अकुडिलुत्तुंगनासावंसं बालप्पवालपाडलोट्ठसंपुडं कुंदमउलमालासिणिद्धसुसिलिट्ठदंतपंतिं पसत्थरेहावलयरेह-| तकंठकंदलं मंसलसुविसालवच्छत्थलं महानयरगोपुरपयंडवाहुदंडं संगयपासोवसोहियसुप्पमाणमज्झमागं वियसियसयवत्तसरिच्छातुच्छनाभिं जचतुरयवट्टियकडिभागं सुरिंदवारणकरकरणिजंघाजुयलं सुपइडियलट्ठसुकुमालरत्ततलं
का
Jain Educa
t ion
For Private Personal use only
jainelibrary.org