SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ दारइ गइंदकुंभत्थलाई अइतिक्खनक्खनिवहेण । सारंगकुलं अचलं तासइ गलगजिमेत्तेण ॥ २॥ हिंसइ विविहजीवे इय एवं जीविऊण चिरकालं । मरिऊण पुणो जाओ नेरइओ नरयपुढवीए ॥३॥ छिंदणभिंदणसामलिसूलारोवणपराइं दुक्खाई । रोमुद्धोसकराई सुमरणमेत्तेणवि जणाणं ॥ ४ ॥ आमरणतं सोढुं भमिओ विविहासु तिरियजोणीसु । अह एगत्थ भवमी कम्मखओवसमभावेणं ॥ ५ ॥ लण माणुस्सत्तं काउं छट्टमाइ तवचरणं । भोगफलमजिऊणं उववन्नो देवलोगंमि ॥६॥ तओ आउक्खएणं चुओ समाणो रिद्धिस्थिमियसमिद्धे निरंतरमुप्पजमाणजिणचक्कवहिबलदेववासुदेवपहाणपुरिदूससरिए हिए एगवीस (परियरिए एगस)रूवकालपरिकलिए अवरविदेहे खेत्ते मूयाए रायहाणीए धणंजयस्स रा-18 इणो सयलंतेउरपहाणाए धारिणीए देवीए चउद्दसमहासुमिणसूइओ सो तिविहुजीवो कुच्छिसि पुत्तत्तणेण उववनोति । समुचियसमए य कयं से पियमित्तोत्ति नामं । वडिओ य देहोवचएणं विण्णाणपगरिसेण य, अण्णया य सो धणंजयराया सरयनिसायरसरिसवयणं तरुणतरणिपडिबुद्धपुंडरियलोयणं मणिखंडमंडियकुंडलुल्लिहियपीणगंडमंडलं अकुडिलुत्तुंगनासावंसं बालप्पवालपाडलोट्ठसंपुडं कुंदमउलमालासिणिद्धसुसिलिट्ठदंतपंतिं पसत्थरेहावलयरेह-| तकंठकंदलं मंसलसुविसालवच्छत्थलं महानयरगोपुरपयंडवाहुदंडं संगयपासोवसोहियसुप्पमाणमज्झमागं वियसियसयवत्तसरिच्छातुच्छनाभिं जचतुरयवट्टियकडिभागं सुरिंदवारणकरकरणिजंघाजुयलं सुपइडियलट्ठसुकुमालरत्ततलं का Jain Educa t ion For Private Personal use only jainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy