________________
श्रीगुणचंद महावीरच ३ प्रस्ताव
॥६४॥
चलंतं कुमारं पेच्छिऊण जायपरमसंतोसो पवररायकुलपसूयाओ कण्णगाओ परिणाविऊण पसत्थेवासरे रजे
सिंहादि अभिसिंचिउं तओ तहाविहाण य सूरीणं पासे पवजं पडिवजह। पियमित्तस्सवि अप्पडिहयसासणं रज करितस्स भवाः प्रियकालकमेण समुप्पन्नाई चउद्दस रयणाई, ताणि य इमाणि
| मित्रचक्री. सेणावइ गाहावइ पुरोहिय तुरय वट्ठइ गयित्थी । चकं छत्तं चम्म मणि कागणि खग्ग दंडो य ॥१॥
एवं सो पियमित्तो समुप्पन्नचकाइरयणो अगेगनरनाहनिवहपरियरिओ चकरयणसिजमाण मग्गो विजयजताए मागहतित्थाभिमुहं संपत्थिओ, कमेण य तस्मादूरदेसं पत्तो समाणो खंधावारनिवसं काऊग मागहतित्थाहिवस्स देवस्स साहणत्थं अट्ठमभत्तं तवोकम्म पडिवजइ, तस्स पजंते य हयरहजोहपुरिखुडो जोत्तियपवरतुरंगं चाउ-13 | ग्घंटे रहमारूढो चक्काणुमग्गेण केत्तियंपि भूमिभागं गंतूण कुविय कयंतभूविन्भमं अगेगरयगकिरणजालकचुरियदि
सावलयं वामपाणिणा सज्जीकयजीवं कोदंडं गिहिऊण तहा वजसारतुंडं विविहरयणविरइयपंखदेसं मणिविणि-16 |म्मियचक्कवहिनामचिंधं दाहिणकरेण सरं आयन्नमाकड्डिऊण मागहतित्थाहिवस्स सम्मुहं मुयइ, सोऽवि सरो दुवा-12 लस जोयणाई गंतूण मागहदेवस्स सहाए निसनस्स तस्स पुरओ निवडिओ, तं च सो
वनि
|॥६४॥ विट्ठभिउडिभीसणवयणो गाढकोवभरारुणनयणो भणिउमाढत्तो
रे रे कस्स कयंतेण सुमरियं? कस्स वलहं न जियं? । को मज्झ कोवदीवयसिहं व वंछइ पयंगोब? ॥१॥
Jain Educati
onal
For Private & Personel Use Only
GAMjainelibrary.org