________________
श्रीगुणचंद महावीरच ३ प्रस्ताव
अचलस्व वैराग्य
॥६३॥
ता कीस कुसलमइणो अट्ठाणे चिय कुणंति संतावं ?। नाए वत्थुसरूवे खिजंति नजेण सप्पुरिसा ॥५॥तीहिं विसेसयं। 8 नियजीवियस्सवि जया धरणोवाओ न तीरए काउं । तत्थऽण्णजीवियत्वे चलंमि कह कीरइ थिरतं? ॥६॥
इयरजणस्स व सोगो काउं न उ जुजए तुह कहंपि । 81 किं गिरितरूणि(ण) मंतरमणिलेण चलंति जइ दोवि (अणिलेण गिरितरूणि चलिज नवि मंदरो उ गिरी) ॥७॥
एसो खु सुद्धबुद्धिस्स विब्भमो जं पियस्स मरणंमि । अक्कंदणेण सिरकुट्टणेग अवणिजई सोगो॥८॥
उत्तममईण पुण भवविरुवयाऽऽलोयणेण निवेओ। उप्पजइ तत्तो चिय विसेसधम्मुजमो होइ॥९॥ | इय चयसु सोगपसरं सरेसु संसारदारुकरवत्तं । पवजं निरवजं चिचा रजं च रटुं च ॥ १० ॥ ६] एयं च समायन्निऊण ववगयसमग्गसोगसंतायो हलहरो भणिउमाढत्तो-भयवं! सचं तुम्हहिं करुणापरहि
यएहिं ममोवइटुं, ता पसिय इयाणि देह पवज निरवजंति वृत्ते पवाविओ सो गुरुणा, सिक्खविओ समणधर्म, Pादेसिया दसविहचक्कवालसामायारी, अब्भुवगया य तेण सम्मं । अह गामागरेसु अप्पडिबद्धो विहरिऊण किंपि कालं 8| दुक्करतवचरणेहिं सोसिऊण सरीरं कम्मनिवहं च पत्तो सो सासयसोक्खं मोक्खंति ॥
M KI तिविवि तेत्तीसं सागरोवमाई अप्पइठाणे अणुहविऊण दुक्खं चुओ समाणो उववन्नो सीहत्ताए एगंमि गिरिकंदरे,
तओ-उम्मुक्कबालभावो विगयासको समग्गरण्णमि । परिभवइ कूरचित्तो जमोव अनिवारियप्पसरो ॥ १॥
॥६३॥
Jain EducA
nal
For Private Personal Use Only
Mainelibrary.org