________________
Jain Educat
| वज्जसूलतिक्खखग्गभिज्ज माणंगो अइदीणकरुणसद्दं पइक्खणं विलवमाणो य ।
किं पुचभवंमि मए कयंति जेणेरिसंमि ठाणंमि । निबंधयारतमसे उववन्नो कुच्छणिजंमि ? ॥ १ ॥ एवं विचितयंतोखणे खणे घोरवेयणाभिहओ । पज्ज लियगे हम झप्पविटपंगुव विलवे ॥ २ ॥
arosa कयतप्पारलोइयकायचो गाढसोगाभिभूओ सुसाणं व भवणं मन्नमाणो अदिट्ठपुत्रयं पिव पियजणं च अवगणितो विसं विसयं मन्नमाणो बंधुणो बंधणं परिकप्पेमाणो पवरतरुसंडमंडिए नंदणवणे कमलकुवलय कल्हाबंधुरासु सरसीसु सिंगारागारचारुवेसासु अंतेउरीसु खर्णपि चक्खुमक्खिवंतो कत्थवि रई अलभमाणो अञ्चतं संसारासारयं भावेंतो सेयंसतित्थयरुवइधम्मवयणाई चिंतिंतो यइरिभवणं व गिहावासं परिचइउकामो सयणोवरोहेण कइवयवासराई ठाऊण गओ धम्मघोसायरियसमीवे, वंदिओ परमाए भत्तीए, सूरिणाऽवि दिवणाणेण णाऊण तस्साभिप्पायं समारद्धा धम्मदेसणा, जहा
खणसंजोगविओगं खणपरियदंतविविहसुहदुक्खं । नडनचियत्र संसारविलसियं चित्तरूपधरं ॥ १ ॥ दहूण को पमाय जिणिदधम्मंमि सोक्खहे उम्मि ? | अचंतबलहे वा मयंमि को सोयमुवइ ? ॥ २ ॥ atree भवेज एत्थ वल्लहजणेण सह त्रिगमो । ता परिभवति काउं सोगोऽवि जगेण कीरेजा ॥ ३॥ जावय समग्गमरहाहिवावि भरहाइणो कर्यतेगं । विज्झविया दीवा इव पवणेग पडत्रेगेण ॥ ४ ॥
ational
For Private & Personal Use Only
jainelibrary.org