________________
श्रीगुणचंद महावीरच. ३ प्रस्ताव
शय्यापालकवधा.
॥६२॥
गाइउमारद्धा, नवरं पच्छिमरयणिसमए पबुद्धेण राइणा ने तहा गायंते निसामिऊण, पुच्छिओ सिजायालो-अरे! कीस एए न विसजिया?. तेण भणियं-देव! अइसवणसुहत्तणेणं मए खणंतरं पडिवालिया, एयमायन्निऊण जायगाढकोरो। आगारसंवरं काऊण तुहिको ठिओ तिविठ्ठ, उग्गए य कमलसंडपडिवोहणे मायंडमंडले उठ्ठिऊण सयणीयाओ कयपाभाइयकायवो निसण्णो अत्थाणमंडवे राया, ठिया य नियनियट्ठाणेसु सामंतमंतिसुहडाइणो, एत्थंतरंमि सुमरिओ राइणा रयणिवइयरो, आहूओ सेजावालो, भणिया य नियपुरिसा-अरे गीयस्स (ररत्तत्तणेण ममाणाभंजगस्सेयस्स) तत्तता उयतंबरसं खिवेह सवणेसुत्ति, एयमायन्निऊण नीओसो तेहिं एगंतदेसे, कढियतउयतंबयरसेण भरिया कन्ना, महावयणाभिभूओ गओ य सो झत्ति पंचत्तं ।तिविट्ठणावि गाढामरिसवसेण निबद्धं निविडं दुहविवागवेयणिज कम्म। सावि सिंहलेसरसुया ठाणे ठाणे अत्तणो पराभवं पेच्छंती हरिणा वयणमेत्तेणवि अविगणिजंती सुचिरमप्पाणं झूरिऊग मया । तिरिएस य उववन्ना.सेसं उवरि भन्निही। तिविवि कालंतरेण विविहसोक्खमणभंजमाणो रज्जे रट्रे (य) मच्छा बंधमुबहतो नियभुयबलेण सेसपुरिसवग्गमवमन्नंतो विविहपाणाइवायकिरियाए महारंभमहापरिग्गहेहिं अइकरज्झवसागेण य परिगलियसम्मत्तरयणो नारगाउयं (निकाइऊण) चुलसीईवाससयसहस्साई सघाउयं पालिऊण कालमासे कालं किच्चा उववन्नो सत्तममहीए तमतमाभिहाणाए अप्पइट्ठाणंमि नरयावासे लक्खपमाणे पंचधणूसियसरीरो: नारगो । अइगाढपावकम्मेहिं पुवभवसंचिएहिं गरुएहिं निहओ विसहतो दुक्खाइं परमतिक्खाई चाउहिसिनिठुर-!*
॥६॥
Jain Educa
t ional
For Private & Personel Use Only
Mainelibrary.org