________________
श्रीगुणचंद महावीरच ० ३ प्रस्तावः
॥ ६० ॥
Jain Educati
जाहरेण सव्वस्समवहरिऊण दुकूखेण मरउत्ति विभावितेण एवं गाढं बंधिऊण चत्तोऽम्हि, तिविहुणा भणियं तुमं बिज्जाहरो होऊण केण कारणेण भूमिगोयरधूयं उच्चोदुमिच्छसि ?, तेण जंपियं - महाभाग ! अपुत्रं किंपि से रूवं असरिसं च लायन्नंति, तिविद्रुणा चिंतियं - जइ सचं चिय एवंविहगुणोववेया सा ता मम जोग्गा परिणति विभाविऊण भणिओ एसो - अहो तुमए उच्छूढावि एसा तेण वेरिणा हीरिही, ता किं निरत्थएण तदुवलंभेण ?, विजाहरेण जंपियं सचमेयं जइ तुम्ह सत्ती अत्थि ता तुम्भे परिणेह, परिचत्ता मए इयाणिं, पडिवन्नं तिविहुणा, कयप्पणामो गओ सहाणं विज्जाहरो, हरिणावि सिंहलेसरं अणेगप्पयारेहिं पत्थिऊण परिणीया सा विजयवई धूया, आगओ य निययपुरं, पडिच्छिओ महारायाभिसेओ, जाया बत्तीसं सहस्सा जुवईणं
अह निच्चपयट्टविसट्टगीय झंकारमिस्समुरवरवे । नडचेडचाडुकारयकिं करनरनियरपरियरिए ॥ १ ॥ सुविभत्तचित्तविच्छित्तिसुंदरे मंदिरे निवसमाणो । अइपडियपडिवक्खं तिखंडभरहं च रक्खंतो ॥ २ ॥ भयवसनमंत सामंतमंडलो तरुणिसत्थमज्झगओ । आखंडलोन्त्र भुंजर विसए पंचप्पयारेऽवि ॥ ३ ॥ नवरं विजयवईए नामपि नेव गिण्इ तिविछू । ईसाविसायवसओ सा य पओसं समुह ॥ ४ ॥ एवं बोलतंमिकाले अन्नया नियमाहप्पनिहयदुभिकखाइदुक्खनिवहो समागओ भयवं सेयंसतित्थयरो, विरइयं देवेहिं विसालसालवलयपरिक्खित्तं विचिचमणिमयसिंहा सणाभिरामं भवभयत्तस तसं ताणेक्कसरणं समोसरणं, तओ
ational
For Private & Personal Use Only
विद्याधरमोक्षः विजयवत्युद्वाह:.
॥ ६० ॥
ainelibrary.org