________________
Jain Educat
गच्छन्तो य पत्तो दंडगारन्नपरिसरं तहिं च खंधावारनिवेसं काऊन ठिओ कइवय वासराई, एगया य रयणीमज्झनिम्भरपसुत्ते सेवगजणे अणुरत्तविरत्तपरिवारचारमुवलं भिडं करकलियचको कयवेस परियत्तो अणुवलक्खिजमाणो जामक रिघडारूढेहिं अंगरक्खेहिं नीहरिओ एगागी वासुदेवो निययगुडुराओ, अमुनियपयप्पयारो य इओ तओ परिब्भमंतो जाव खंधावारनिवेस मइकमिऊण गच्छ ताव निसामे थेवदेसंतरियं मंद मंद कोलाहलं, तं च निसामिऊणुप्पन्नकोऊहलो पधाविओ तयभिमुहं, कमेण पत्तो एवं बहलतरुवरसंछन्नं काणणं, तहिं च पत्तस्स उवसंतो सो कोलाहलो, तओ किं बिभीसिया एसा ? महविग्भमो वा ममेत्ति जाव चिंतेइ ताव काणणभंतराओ समुट्टिओ सदुक्खनरधणियसद्दो, तदणुमाणेण य पुणो पट्टिओ तिविद्धू, अह वच्छत्थलविष्फुरंत कोत्थुभमणि मऊह वि द्वंसिगंधयारे जाए तत्थ पएसे थेवंतरगएण हरिणा दिट्ठो रुक्खेण समं विविहबंधणबद्धो पुरिसो, (पुच्छिभो सो उचियायरेण) भो को तुमं ? केण वा इममवत्थंतरं पाविओसित्ति ?, तेण जंपियं महाणुभाग ! निविडबंधणत्तणओ न सक्केमि परिकहिउं, ता अवणेहि बंधे जेण साहेमित्ति कहिए तिविडुणा चकेण निकंतिया बंधा, जाओ वीसत्थो, भणितं पवत्तो य-अहो निक्कारणपरमबंधुन्त्र निसामेहि मम वित्तंतं, अहं रयणसेहरो नाम विज्ञाहरो रूवलावन्नसुंदराइगुणावहिभूयाए सिंहलरायधूयाए विजयवईनामाए पुव्वं चिय बहुप्पयारपत्थणाङ्घ्रि दिन्नाए परिणयणत्थं संपर्यं समग्गसामग्गीसणाहो जाव तत्थ पडिओ ताव एत्थप्पएसे संपत्तो समाणो वाउवेगाभिहाणेण वेरिणा वि
emational
For Private & Personal Use Only
v.jainelibrary.org