________________
श्रीगुणचंद मिगाए पडिक्खलंतमणिकिरीडकोडिमसिणियकमनहनिवहहिं भालयलघडियकरसंपुडेहिं पंचंगपणिवायपुरस्सरं त्रिपृष्ठस महावीरच०पणमिओ पत्थिवसहस्सेहिं तिविद् । विन्नत्तो य
जयः अश्व३ प्रस्ताव:
ग्रीवान्तः पुदेव ! परायत्तेहिं जुत्ताजुत्तं अयाणमाणेहिं । अम्हहिं जमवरद्धं तमियाणि खमह नीसेसं ॥१॥
रविलाप ॥५८॥ कुणह पसायं नियचरणनलिणसेवापयाणओ अहं । मोत्तूण तुमं एक अन्नो नो विजए नाहो? ॥२॥
एयमायन्निऊण तिविगुणा भणियं-भो भो नरेसरा! किमेवं जंपह ? को तुम्ह दोसो ?, परायत्तचित्ताणं एस-1 |चिय गई, ता मुयह पडिभयं, पसंतडिंबडमराई भुंजह नियनियरजाई, मम छत्तच्छायापरिग्गहियाण पुरंदरोऽवि न| | पहवेइ तुम्हाणति । एत्यंतरे तिविहुसेवोवगयनरवइवग्गावलोयणसंपन्नासग्गीवविणासनिच्छयं समागयं तं पएसम-15 तेउरं, दिट्टो छिन्नगलनाडिनिस्सरंतरहिरपंकविलुत्तगत्तो रत्तचंदणकयंगराओव्व उवरि परिब्भमंतपिसियासिपक्खिनिवारियरविकरपसरो धरियमहप्पमाणछत्तोवमंव सन्निहिनिवडियपहाणपुरिसवग्गो अत्थाणगओब आसग्गीवनरिंदो। अह अदिट्टपुव्वं अचंततिक्खदुक्खावहं तारिसमवत्यंतरं से पासिऊण अकंदिउमारद्धमेवमंतेउरं
॥५८॥ हा हा कयंत! निक्करण ! किं तए पाय एवमायरियं ? । जं एवंविहपुहईपहूऽवि एसो हयास हो ॥१॥ किं एत्तियाहिं निहयाहिं तुज्झ तित्ती न सुहडकोडीहिं । उप्पन्ना निप्पुन्नय! जमेस रायावि संहरिओ ॥२॥ हे चक्क! निक्किव! कहं सपहुविणासाजसोतए विहिओ? तुब्भेहिऽवि किं जक्खा! उवेक्खियं निग्घिणा एयं?॥३॥
-GREGORIGOROSCO
RE
SACARRICAN
For Private
Personal Use Only
helibrary.org