________________
नारयमुणी । एत्थंतरे आसग्गीवेण भणिओ तिविट्ट
गिरिगुहनिवाससि(खि)न्ने रोगजराजजरंगए सीहे । निहए करुणाठाणे अहो तुमं बलमयं वहसि ॥१॥ किमहं तं न समत्थो विणासिउं पढममेव लीलाए। किं तु मयमारणे अवयसो सिया तेण नो हणिओ ॥२॥ जइ कहवि दुद्धवयणोत्ति कलियनो सिक्सविति तं कुसला । किं एत्तिएणऽवि मुहा परंमुहो सुंदर! नयस्स ॥ ३ ॥ सचं चिय न कयंतो कुद्धो विद्दवइ करचवेडाए । किं तु दुबुद्धी दाउं परस्स हत्थेण मारेइ ॥४॥ जंचिय किंचि परूढं बाहुबलं तुज्झ नरजणभहियं । पक्खुम्भेओब पिवीलियाण तंपि हु वहट्ठाए ॥५॥ थेरस्स पयावइपत्थिवस्त पुत्तच्छलेण तं भद्द! । नूर्ण विणासपिसुणो समुग्गओ धूमकेउच्च ॥ ६ ॥ ताहे तिविट्टणा सो भणिओ वुड्डत्तणस्स तुह पढमो। पाओ पाउन्भूओ दुब्बयणुल्लावरूवो कि? ॥७॥ किं वा सन्निहियकयंतसंगसंजायनिहरसहावो । निम्मरं थेर! समुलवेसि वन्नसि समाहप्पं ॥१॥ रणकसवट्टयनिवडियपवरसोडीरिमासुवण्णस्स । अत्तुकरिसो सोहइ नरस्स वन्निजमाणोऽत्रि ॥९॥ ता संवरेसु वयणं खणमेकं अंतरे परिभमंतु । तुज्झ महचिय बाणाऽरिपक्खमहणा महावेगा ॥१०॥ आसग्गीवेण पुणो भणिओ डिभोत्ति मज्झ नो घायं । दाउं खमंति हत्था ताहे पहरसु तुमं पढमं ॥ ११॥ तिविद्हणा भणियं-भो घोडयग्गीव ! पुरा मम तायस्स तुम सामिसद्दमुबहतो ता तयणुवित्तीए चेव अणइक्कम
CONICALCCALSCRECALCRICALCRICANSAR
Jain Educat
onal
For Private
Personal Use Only
IN
VLainelibrary.org