SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्रीगुणचंद महावीरच० ३ प्रस्ताव एगत्तो दंसणतिक्खचक्कछिजंतमहिगयजणोह, अनत्तो भडतोसियमागहगिजंतवरचरियं ॥ २२॥ त्रिपृष्ठाश्वइय विहियविविहभीसणकिरिएहिं उभयसेन्नसुहडेहिं । समरंगणं सुराणवि जायं अचंतभयजणगं ॥२३॥ ग्रीवयोकिं च-रणवाणनिवडियकण्णसीसकरचरणजंघतणुखंडं । विहिणो घरं व नजइ जयजणघडणुजयमइस्स ॥ २४ ॥ युद्धम्. एवं च बहूई वासराइं महासम्मद्देण निवाडियाणेगसुहत्थिसु तिक्खनारायनिन्भिन्नकुंभिकुंभत्थलेसु, चुरियचारु-18 तुंगसिंगरहवरेसु मुसुमूरियनरवइसहस्सेसु जायंतेसु आओहणेसु पेच्छिऊण बहुजणक्खयं तिविद्रुणा भणाविओ | यवयणेण आसग्गीवो, जहा-किमणेण निरत्थएणं निहोसपरियणक्खएणं?, तुमं च अहं च परोप्परबद्धवेरा, ता. अंगीकरेह नियभुयबलं, सम्म ठवेहि चित्तायटुंभं विमुंच कायरत्तं परिचय परपुरिसायारं दावेहि सहत्थकोसलं मेलेहि || सरीरसोकुमलं पगुणो भवाहि असहाओ मए एगागिणा सह जुझिउंति, सम्ममवधारिऊण गओ दूओ, निवेइओ आसग्गीवस्स कुमारसंदेसगो, पडिवन्नो य राइणा, जाए बीयदिवसे विचित्तपहरणपडिहत्थं जोत्तियपवरतुरयं |सारहिमेत्तपरियत्तपरियरं संदणमारुहिऊण ओइण्णा रणभूमीए आसग्गीवा , ठियाई उभयपासेसु सपहुपरकमावलोयणकोऊहलाई दोनिवि बलाई, रुंदखंदचंडिकोहंडिपमुहदेवउवजाइयसयदाणपरायणाई निलीणाई उच्चपएसेसु ॥५६॥ अंतउराई, पेक्खणुकंखिरा य गयणंगणमोगाढा सुरकिंनरकिंपुरिसविजाहरा, लंचंतमुक्कजडाडोवो पाणिपरिग्गहियछत्तगो संगामदंसणुव्बूढगाढहरिसो पइखणअट्टहासे मुयमाणो देवसमूहं च सोवओगं कुणमाणो वियंभिओ अंतरे RANACEARCH Jain Education fonal For Private Personel Use Only Aamelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy