________________
श्रीगुणचंद महावीरच० ३ प्रस्ताव
एगत्तो दंसणतिक्खचक्कछिजंतमहिगयजणोह, अनत्तो भडतोसियमागहगिजंतवरचरियं ॥ २२॥
त्रिपृष्ठाश्वइय विहियविविहभीसणकिरिएहिं उभयसेन्नसुहडेहिं । समरंगणं सुराणवि जायं अचंतभयजणगं ॥२३॥ ग्रीवयोकिं च-रणवाणनिवडियकण्णसीसकरचरणजंघतणुखंडं । विहिणो घरं व नजइ जयजणघडणुजयमइस्स ॥ २४ ॥
युद्धम्. एवं च बहूई वासराइं महासम्मद्देण निवाडियाणेगसुहत्थिसु तिक्खनारायनिन्भिन्नकुंभिकुंभत्थलेसु, चुरियचारु-18 तुंगसिंगरहवरेसु मुसुमूरियनरवइसहस्सेसु जायंतेसु आओहणेसु पेच्छिऊण बहुजणक्खयं तिविद्रुणा भणाविओ | यवयणेण आसग्गीवो, जहा-किमणेण निरत्थएणं निहोसपरियणक्खएणं?, तुमं च अहं च परोप्परबद्धवेरा, ता. अंगीकरेह नियभुयबलं, सम्म ठवेहि चित्तायटुंभं विमुंच कायरत्तं परिचय परपुरिसायारं दावेहि सहत्थकोसलं मेलेहि || सरीरसोकुमलं पगुणो भवाहि असहाओ मए एगागिणा सह जुझिउंति, सम्ममवधारिऊण गओ दूओ, निवेइओ
आसग्गीवस्स कुमारसंदेसगो, पडिवन्नो य राइणा, जाए बीयदिवसे विचित्तपहरणपडिहत्थं जोत्तियपवरतुरयं |सारहिमेत्तपरियत्तपरियरं संदणमारुहिऊण ओइण्णा रणभूमीए आसग्गीवा , ठियाई उभयपासेसु सपहुपरकमावलोयणकोऊहलाई दोनिवि बलाई, रुंदखंदचंडिकोहंडिपमुहदेवउवजाइयसयदाणपरायणाई निलीणाई उच्चपएसेसु
॥५६॥ अंतउराई, पेक्खणुकंखिरा य गयणंगणमोगाढा सुरकिंनरकिंपुरिसविजाहरा, लंचंतमुक्कजडाडोवो पाणिपरिग्गहियछत्तगो संगामदंसणुव्बूढगाढहरिसो पइखणअट्टहासे मुयमाणो देवसमूहं च सोवओगं कुणमाणो वियंभिओ अंतरे
RANACEARCH
Jain Education
fonal
For Private Personel Use Only
Aamelibrary.org