________________
श्रीगुणचंद महावीरच० ३ प्रस्ताव:
॥५३॥
ता मुयह विजयजत्तं नयराभिमुहं लहुं नियत्तेह । असिवोवसमनिमित्तं कीरंतु य होमजागाई ॥ ४ ॥
| दुर्निमित्तेषु नहु एरिस असिवेहिं कोसल्लं किंपि देव ! पेच्छामो । पूरिजंति किमेवं सत्तूण मणोरहा धणियं? ॥ ५॥
मत्रिशिक्षा. | एवमाइन्निऊण भणियं रन्ना-भो भो किमेव वाउलत्तणं तुम्भे निनिमित्तं पडिवन्ना ?, किं न मुणह मम भुयदंडपरक्कमं? न वा सुमरह चिरपभूयसमरसम्महविहवियपडिवक्खसंपत्तविजयं? न वा पेच्छह अपरिकलियसंखं भरियनिष्णुन्नयमहिविभागं महोदहिसलिलंपि व चाउद्दिसिं पसरियं चाउरंगं बलं ?, किमिव अट्ठाणे चिय भायह, किं वा 81 सनयराभिमुहं में नियत्तावेह ?, न हि पारद्धवत्थुपरिचाइणो सलहिजंति पुरिसा, न य तहाविहसंदिद्धकइवयअमंगलमत्तेणवि खुभंति वीरा, जओ| गहगणचरियं सुमिणाण दंसणं देवयाण माहप्पं । सुणखररसियष्पमुहा सउणा य तहा जणपसिद्धा ॥१॥ । उक्कानिवडणरुहिराइवरिसपमुहाई दुन्निमित्ताई । सबाइँ घुणक्खरसंनिभाई को तेसि भाएजा? ॥२॥
ता धीरा होह, निवाडेमि नीसेसदन्निमित्तसत्थं मत्थए पयावइस्स, इति भणिऊण विसुमरियनिमित्तिगवयणो अवस्संभवियब्बयाए विणासस्स पडिकलयाए देवविलसियस्स वारिजमाणोऽवि पुराणपुरिसेहि पडिखलिजमाणोऽवि
॥५३॥ कुसउणेहिं सोवरोहं नियत्तिज्जमाणोऽवि अंतेउरजणेण छत्तभंगं सुणाविजमाणोऽवि निमित्तपाढगेहिं सयलबलसमेओ गंतुं पयहो, कमेण य पत्तो सदेससीमासंवत्तिणं रहावत्तपत्चयदेसं, तहिं च खंधावारनिवेसं कारावेऊण वाहराविओ
Jain Educati
o
nal
For Private & Personel Use Only
linelibrary.org