________________
सरासिचक्कधारिणो विपक्खसूरदारिणो, ससामिभत्तिमंतया अईव जुत्तिजुत्तया । ___ जएक्कलाभलालसा अचिंतणिजसाहसा, सरीरबद्धकंकडा पयट्टिया महाभडा ॥ ४ ॥ अह लाडचोडमरहट्ठकच्छकालिंगपमुहनरवइणो। आणामेत्तेणं चिय समुज्झियासेसनियकजा ॥५॥ सन्नद्धबद्धकवया बहुपहरणसालिणो जयपसिद्धा । आसग्गीवसयासं पत्ता सयलेणवि बलेणं ॥६॥ एवं च समग्गसंवाहगे जाए दवावियं रण्णा पयाणयं, चलिओ खंधावारो, गच्छंताण य सहसच्चिय समुच्छलियं खरसमीरणंदोलणेणं, निवडियं छत्तं भग्गो दंडो गयणंगणाओ फारफुलिंगदारुणा पडिया उक्का, दिवसेचिय उल्लसिया तारया, जायं रुहिरवरिसं, निरब्भमि चेव अंबरे फुरिया सोयामणी, अविण्णायसरूवो तडत्ति विहडिओ जयकुंजरो, निनिमित्त चिय जलणजालाकलावण कवलियाई जचतुरंगमपुच्छाई, परिगलिया सयमेव भग्गदंडा जयपडाया, जाया य पलीणमयजला हत्थिमंडली, अणवरयरेणुवरिसदुरालोयं विच्छाइभूयं दिसाचकं, अंसुप्पवाहो मुक्को देवयापडिमाहिं, परोप्परं हसियाई चित्तकम्मरूवाई, उडमुहेहिं दीणस्सरं परुन्नं सारमेएहि, एवमाईणि उप्पन्नाणि बहूणि असिवाइंति।
ताहे असिवनिरिक्खणसंजायमहाभया कुसलमइणो। आसग्गीवणरिंदं भणन्ति विणओणया सचिवा ॥१॥ देव! हिमं व विलिजइ पयावमेत्तेण तुम्ह पडिवक्खो। किमकंडविडरकरो पारद्धो समरसंवाहो? ॥२॥ तुह तुरयखरखुरुद्धयरयपडलेणं पणढकरपसरो। सूरोवि अंतरिजइ को अन्नो जो परिप्फुरइ ? ॥३॥
in Educ
a
tional
For Private Personel Use Only
jainelibrary.org