________________
श्रीगणचंद|| मिऊण कहिओ सयलवुत्तंतो, जाओ पुरे पमोओ । ते य करिसगा गया आसग्गीवसयासे, निवेइओ पयावइसुय-4 अश्वग्रीवमहावीरच०॥
विणासियसीहवइयरो, एवमायन्निऊण य खुभिओ मणमि राया, चिंतिउमाढत्तो-अहो पडिपुन्नं नेमित्तिगाइहें संपइ भयं आन३ प्रस्तावः संविहाणगदुर्ग, ता निच्छियं पयावइसुआओ मम भयं, किं पुण कायवं?, निवडइ इयाणिं जमरायस्स दंडो, विहडइ
यनादेश सुदढगणरजनिगडियावि रायलच्छी, विलोटुंति दाणमाणवसीकयावि सेवगा, विवरंमुहे विहिमि किं किंन वा ॥५०॥
होइ?, केवलं अजविन मोत्तव्या बुद्धिपुरिसयारा, जेण एएहि भाविणोऽवि अणत्था उवहणिजंति गलियाओवि संपयाओ पुणरवि पाउन्भवति, तम्हा न जुत्तमुवेकखणं, जावजवि लहुओ वाही ताव चिगिच्छणिजो, नहि लहु-12 ओत्ति जलणफुलिंगो न डहइ केलासगिरिगरुयंपि दारुरासिं, न वा परिभविजमाणोवि दिद्विविसभुयंगपोयगो न विणासं पयच्छेजा, ता इमं पत्तकालं-ते पयावइसुए उवलोमपुत्वयमिह आणावेऊण विस्संभिऊण य दाणसम्माणा-15 है। ईहिं विणासाविजंतित्ति संपहारिऊण य तेसिं आणयणनिमित्तं वाहरिओ दूओ, भणिओ य-अरे पयावई एवं भणि-14
जासि-तुमं हि असमत्थो सेवाए, ता सिग्धं कुमारे पेसेहि जेण तेर्सि इयरा सामंतभुत्ती दिजइ, जइ पुण न पेसेसि ता जुज्झसजो होजाहित्ति, जं सामी आणावेइत्ति पडिवजिऊण निग्गओ नयराओ दूओ, कमेण य पत्तो पोयग-18
॥५०॥ पुरं, दिट्ठो राया, कयसकारो उवविठ्ठो आसणे, पुच्छिओ य पयावइणा आगमणकारणं, तेण भणियं-राया आस-14 ग्गीवो आणवेइ-तुमं जराजजरियसरीरो अञ्चतं परिणयवओ आएसदाणाणुत्रिओ य ता पेसेसु नियसुए जेण ते
Jain Educatio
n
For Private
Personal Use Only
nelibrary.org