________________
रतणं अहो दइवविपरंमुहया, सव्वहा निरत्थयमुबूढो सारंगरायसद्दो एत्तियं कालं, दुइ दुहु एरिसजीविएणंति, एवं च तस्स फरफरायमाणस्स मुणियतदभिप्पारण कुमारसारहिणा भणियं महुरसरेणंभो भो लीलानिद्दलियमत्तमायंगपुंगवसमूह! । सारंगराय! निप्पडिमसत्तिवित्तासियविपक्ख ! ॥ १॥ अविलंघियसजियकमनियबलपरिभूयनरवइसहस्स! । सप्पुरिस ! कीस एवं निरत्थयं अमरिसं वहसि ? ॥२॥ | मा मुणसु जहा एएण बालरूवेण विणिहओऽहमिह । जं एसो नियकुलनहयलेकचंदो जणाणंदो ॥३॥ वररायलक्खणधरो समग्गवीरग्गणी गुणावासो। निद्रभुयदंडवलो तिविद्वनामो वरकुमारो॥४॥ भावी भरहद्धवसुंधराएँ सामित्तणेण परिकहिओ। पढमं चिय सुमिणयपाढएहिं किर वासुदेवोत्ति ॥५॥ तं मिगसीहो भय ! एसो पुण नरसमूहसीहोत्ति । सीहे सीहेण हए का अपसिद्धी? किमवमाणं ॥६॥
अह सो केसरी इमाणि सारहिवयणाणि महुमिव अमयंपिव सवणपुडएहिं सम्मं पाऊण उवसंतचित्तो मरिऊण नरगे नेरइओ उववन्नो । सो य किर सारही एस काले भगवओ महावीरस्स पत्ततित्थयरत्तस्स पढमो गणहरो गोयमनामो भविस्सइ । तिविद्दुकुमारोऽवि तं सीहचम्मं गहाय पढिओ सनयराभिमुहं, गच्छंतेण य भणिया करिसगा, जहा-रे इमं केसरिचम्मं गेण्हिऊण समप्पेजह घोडयगीवराइणो, भणेजह य तं जहा-वीसत्थो निभओ मुंजेसु सालिभोयणं, जायं संपइ अणावाहंति । पडिवन्नं च करिसगेहि, तिविवि गओ सनयरंति, पयावई पण
Jain Education
ma
For Private & Personel Use Only
ainelibrary.org