________________
श्रीगुणचंद महावीरच ० ३ प्रस्तावः
॥ ४९ ॥
Jain Education
वयणदाढामऊहनिवहेण भरतोव्व गयणंतरालं रतनयणपहासरेण अयंड निवडंतविज्जुदंडुडामरं व करेंतो दिसिचकवालं वेगागमणवसविसंडुललुलंत केसरभारेण अंतरे अमायंतं व कोवनिवहं उग्गिरंतो सज्जियदी हरक मुल्लासवसविसेसखामोयरत्तणेण अंतरातुट्टिऊणं व अग्गकाएण गरिउकामो एगहेलाए भुवणजणकवलणकए कयंतुञ्च भासमाणो झडत्ति पत्तो तिविद्रुकुमारस्स मुणालकोमलकर कमलगोयरं, तओ तिविद्दुणा एगेण करेण हेट्ठिलोटूपुढं अवरेणुत्तरोष्ठ्ठ | अणायरेण गहिऊण जिण्णपडं व परिसडियपंडुपत्तं व भुज्जतरुतयं व दुहा तडयडत्ति फालिऊण परिमुक्कोत्ति, एत्थंतरे उक्किसीहनाओ जयजयरवो य कओ लोएणं, अन्नं च
गंधव्वजक्खरक्खसविज्जाहरकिन्नरेहिं गयणंमि । विकमदंसणसं जाय हरिसपप्फुल्लनयणेहिं ॥ १ ॥ पहयाइं पडहकाहलमुयंगदुंदुहिपमोक्खतूराई । कओ य जयजयरवो अहो सुजुज्झंति भणिऊण ॥ २ ॥ तियसंगणाहिं वियसियकुवलयदलदामदीहरच्छी हिं । मुक्का य कुसुमबुट्टी दसवन्ना भसलमुहला ॥ ३॥ मणिमउडकणयकुंडलकडिमुत्तयतुडियहारपमुहाई । पवराभरणाई लहुं सुरेहिं दिन्नाई कुमरस्स ॥ ४ ॥ तथा - गिजंतुद्दामगुण विविहविला सुल्ल संतगोवजणं । नचैततरुणिसत्थं जायं रण्णंपि सुपसत्थं ॥ ५ ॥
सीता दुहाओऽवि गरुयाभिमाणेण परव्वससरीरो फुरफुरंतो विचिंतेइ - एवं नाम अहं निराउण एगागिणा कुमारेमेत्तेण अजुज्झेणं लीलाए विणिहओ, अहो मम काउरिसत्तणं अहो असामत्थं अहो निस्सारसरी
For Private & Personal Use Only
सिंहमारणम्.
॥ ४९ ॥
inelibrary.org