________________
जालसंपरिखित्तं संदणं अधिरूढो, ता विसरिसं जुझं, न जुत्तमेयं उत्तमाणंति भावितो कुवियकयंतजीहाकरालं अयसिकुसुमप्पगासं करवालं गहिऊण दाहिणकरेण वामेण य पडिपुण्णचंदमंडलविन्भमं फुरंतफारतारगाभिरामं फरगं च ओयरिऊण रहाओ ठिओ भूमीए, ताहे पुणोऽवि चिंतेइ-एस वराओ वयणंतरनिगूढदाढाकरपेरंतकुंठकुडिलनहमत्ताउहो अहं तु तिक्खग्गखग्गफलगहत्थो, एयमवि न जुत्तिजुत्तंति विभाविऊण खग्गं फलहगं च परिचयइ, एत्थं-12 तरंमि दटूण तारिसं वइससं तिविठुस्स उप्पन्नगाढकोवो सीहो चिंतेउमाढत्तो
कह मत्तमहामायंगतुरयरहजोहवूहरयणेणं । रक्खिजंतोऽहमहो महायरेणं महीवइहि ॥१॥ कह मज्झ दंसणपहे कीणासस्स व न कोइ निवडतो। सुदुवि पगिट्टवलदप्पिओऽवि रणकम्मरसिओऽवि? ॥२॥ कह एहि दुद्धमुहो तत्थवि णवणीयकोमलसरीरो। तत्थविय तुरगकरिवरपक्कलपाइक्कपम्मुक्को? ॥३॥ तत्थवि य अवन्नाए ओयरिऊणं रहाओ पवराओ। अड्डवियई लीलाए भासमाणो महिमि ठिओ ॥४॥ तत्थेव य सभुयबलावलेवमुक्कप्पहरणाडोवो । मसगंव में गणंतो एसो पविसइ मम गुहाए ॥५॥ किंवा जीवंतेहि नो दीसह किं सुणिजए नेव । एरिसावि दावेंति संपयं मज्झ अवमाणं? ॥६॥ जइवि हु कुंजरसिरदारणोचिया मज्झ कुडिलनहविसिहा। तहबिहु इमस्स्स दंसेमि गाढदुन्वियणसाहिफलं ॥७॥ इय चिंतिऊण गलगजियरवेण फोडिंतोष बभंडभंडोयरं, पुच्छच्छडाच्छोडणेण दलिंतोब मेइणीतलं, विडंबिय-1
९ महा.
Jain Education
al
For Private & Personel Use Only
M
ainelibrary.org