________________
श्रीगुणचंद दातस्स परिवारो?, तेहिं भणियं-कुमार! नियसरीरमेत्तो, कुमारेण भणियं-जइ एवं ता
| सिंहेन युमहावीरच. निरत्ययं धी धी वित्थरंति किं पत्थिवा विगयलजा । नियभुयबलावलेवं गिजंतं मागहजणेण ? ॥१॥
द्धम् शो३ प्रस्ताव
यस काष्ठा, वहुसुहडकोडिसंवुडहरिकरिसंमद्ददलियमहिवठ्ठा । असहायं केसरिणं जमिमे न सरंति भयविहुरा ॥२॥ ॥४८॥ एसो जयंमि धन्नो जणणी एयस्स चेव पुत्तमई । जस्स गलगजिएणवि गरुयावि मुयंति नियजीयं ॥३॥
जस्सऽनिवारियपसरं पोरिसमेवंविहं परिप्फुरइ । एगागिणोऽवि स कहं न लहइ पंचाणणपसिद्धिं ? ॥ ४ ॥
इय सुचिरं तं पसंसिऊण गरुयकोऊहलाऊरिजमाणमाणसो नियत्तियसेसपरियरो रहवरारूढो चलिओ गुहा-2 भिमुहं कुमारो, कमेण य स पत्तो गुहादेसं, एत्यंतरे दसणकोउगेण मिलिओ बहुलोगो, ठिओ उभयपासेसु, 18 कओ महंतो कोलाहलो, अह कलयलायन्नणजायनिहाविगमो जंभाविदारियरउहवयणो परिभुत्तकुरंगरहिरपाडलुग्गारदाढाकडप्पेण संझारुणससिकलं व विडंबमाणो पडिधुणियकडारकेसरो सदुब्भडकंधरो उबिल्लिरमहल्लंगूलवेलिताडियधरणितडाराववहिरियदियंतरो पढमपाउसमेहोब गजंतो उढिओ केसरी, लीलाए मंद मंदं कुमारहुत्तमव-18 लोडउं पवत्तो य. तिविहवि निरूवयंतो फलभरेण य सस्सं निसुणतो केयाररक्खिगाजणरासए करता।
॥४८॥ पेच्छंतो काणणरम्मयं ताव गओ जाव निवडिओ चक्खुगोयरे स सारंगाहियो, तं च दद्ण चिंतियं कुमारेण-अहो एस महाणुभावो महीए चरणेहिं परिसकइ, अहं पुण पवरतुरयसंपग्गहियं विचित्तपहरणपडिहत्वं रणज्झणिरकिंकिणी-12
CE CHLOSSAISISSCAS
MARRESSES
JainEducatioL Eional
For Private Personal use only
I