________________
MARGADGEGOROSCOLORS
सहत्थेण पूरमि, परकरितुरगनगरागरगामदाणेण य करेमि गरुयदेसाहिवे, एघमायन्निऊण चिंतियं फ्यावइणा-असु-18 लबलो आसग्गीवो दुराराहणिजो असमिक्खियतिक्खदंडनिवाडणदुविसहो य, अदिठ्ठपरभया य मम कुमारा, विसेसेण तिवित्ति विभाविऊण भणिओऽणेण दूओ-भह ! कुमारा न मुणंति सेवाविहिं न जाणंति वत्तवविसेसं न लक्खंति उचियाणुचियं न खमंति नरिंदाएसमणुटिउं,ता अहं सयमेव सबलवाहणो सामिसालं ओलग्गिस्सामि,तेण भणियं-न || एस आएसो पभुस्स, किंवा तुज्झ इमिणा मुणीणपि दुक्करेण सेवाधम्मेण ? उवभुंजसु निरंतरमंतेउरमज्झगओ जहि-18 च्छियं विसयसोक्खं, कुमारावि तत्थ गया सपहुपसाएण जइ पाउणंति रायलच्छि ता किमिव अकलाणं तुह हवेजा?, जओ देवो आसग्गीवो सीहवइयरनिसामणेण परमसंतुहियओ काराविउं इच्छइ महामंडेलोवभोगं आरोविडे समीहेइ समुच्चपीलुखंधे काराविडं वंछइ पाणिग्गहणंति, राइणा विचिंतियं-अहो एस दूओ इंदवारुणीफलंपिव बाहिं रमणीयं अभितरदुहविवागं उभयरूवं भासइ, ता सबहा दुहावहमेयं, सम्मं परियालोयणिजं, अइरहसकयकजाई पजंतदारुणाई हवंतीति निच्छिऊण पेसिओ दूओ निययआवासे, ठिओ सयमगंते, वाहराविया विसमत्थनिप्रणयकरणतिक्खबुद्धिणो मंतिणो, सुहासणासीणा य भणिया-अहो आसग्गीवो मम एवमाणवेइ-कुमारे सिग्धं पेसेहित्ति, ता साहेह किमिह करणिजं?, मंतीहि भणियं-देव! उद्दामपरक्कमो गूढमंतप्पयारो य आसग्गीवो, तुम्हे
१ परमसंतुष्टः परं असंतुष्टः २ मण्डलंन्देशः खमं च ३ पीलः-खणं वृक्षश्च ४ पाणिग्रहणं-विवाहः करबन्धश्च
Jain Educ
a
ti
For Private & Personal Use Only
.jainelibrary.org