________________
मृगावत्याः
श्रीगुणचंद महावीरच० ३ प्रस्तावः
रखनाः त्रि
पृष्ठजन्म च.
॥४३॥
सा य मिगावई देवी पुणोऽवि नरिंदेण कहिए सुमिणपाढगसिटे सुमिणडे पहिहि यया सुहसुहेणं गब्भमुवहइ, अण्णया य पडिपुण्णंमि समए पसत्थंमि वासरे सुकुमारपाडलपाणिपल्लवं तमालदलसामलसरीरं सयलपुरिसप्पवरलक्खणविराइयं तिपिट्रकरंडगाडंवराभिरामं दारयं पसूया। विण्णायसुयजम्मो पहिट्रो पयावई. कराविओ सरम६ दिरेसु महसवो, तथा
दिजंतऽनिवारियकणयदाणनंदिजमाणमग्गणयं । पम्मुक्कपुप्फपुंजोवयाररेहंतरायपहं ॥१॥ मंगलकलयलमुहलुम्मिलंतमहिलाजणाभिरमणिजं । पारद्धसंतिकम्मं जायं नयरं च तं सहसा ॥२॥
अवरवासरे य तस्स दारयस्स परमविभूईए तिपिठुकरंडगर्दसणनिच्छियाभिहाणबीएण पइट्ठियं तिवित्ति नामं कुलथेरीजणेणं, अह सो तिविट्ट पंचधाईपरिक्खित्तो महारयणं व हत्थाओ हत्थं संचरंतो अणेगचेडचाडुकरपरिगओ कुमारभावमणुप्पत्तो, ताहे पिउणा जोगोत्ति जाणिउं सोहणे तिहिमुहुत्ते । उवणीओ सो विहिणा लेहायरियस्स पढगत्थं ॥१॥ सयलो कलाकलायो अकालखेवेण गुरुसयासाओ । नियबुद्धिपगरिसेणं सविसेसो तेण गहिओत्ति ॥ २ ॥ अह मुणियसब्बनायचवित्थरो गुरुपए पणमिऊण । तदणुण्णाओ कुमरो गओ सगेहंमि परितुट्ठो ॥३॥ अयलेण भाउणा सह खणमविय विओगमसहमाणो सो। पवरुजाणाईसुं निस्संको कीलइ जहिच्छं ॥४॥
॥४३॥
For Private Personal Use Only
Jain Education
inelibrary.org