SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ मृगावत्याः श्रीगुणचंद महावीरच० ३ प्रस्तावः रखनाः त्रि पृष्ठजन्म च. ॥४३॥ सा य मिगावई देवी पुणोऽवि नरिंदेण कहिए सुमिणपाढगसिटे सुमिणडे पहिहि यया सुहसुहेणं गब्भमुवहइ, अण्णया य पडिपुण्णंमि समए पसत्थंमि वासरे सुकुमारपाडलपाणिपल्लवं तमालदलसामलसरीरं सयलपुरिसप्पवरलक्खणविराइयं तिपिट्रकरंडगाडंवराभिरामं दारयं पसूया। विण्णायसुयजम्मो पहिट्रो पयावई. कराविओ सरम६ दिरेसु महसवो, तथा दिजंतऽनिवारियकणयदाणनंदिजमाणमग्गणयं । पम्मुक्कपुप्फपुंजोवयाररेहंतरायपहं ॥१॥ मंगलकलयलमुहलुम्मिलंतमहिलाजणाभिरमणिजं । पारद्धसंतिकम्मं जायं नयरं च तं सहसा ॥२॥ अवरवासरे य तस्स दारयस्स परमविभूईए तिपिठुकरंडगर्दसणनिच्छियाभिहाणबीएण पइट्ठियं तिवित्ति नामं कुलथेरीजणेणं, अह सो तिविट्ट पंचधाईपरिक्खित्तो महारयणं व हत्थाओ हत्थं संचरंतो अणेगचेडचाडुकरपरिगओ कुमारभावमणुप्पत्तो, ताहे पिउणा जोगोत्ति जाणिउं सोहणे तिहिमुहुत्ते । उवणीओ सो विहिणा लेहायरियस्स पढगत्थं ॥१॥ सयलो कलाकलायो अकालखेवेण गुरुसयासाओ । नियबुद्धिपगरिसेणं सविसेसो तेण गहिओत्ति ॥ २ ॥ अह मुणियसब्बनायचवित्थरो गुरुपए पणमिऊण । तदणुण्णाओ कुमरो गओ सगेहंमि परितुट्ठो ॥३॥ अयलेण भाउणा सह खणमविय विओगमसहमाणो सो। पवरुजाणाईसुं निस्संको कीलइ जहिच्छं ॥४॥ ॥४३॥ For Private Personal Use Only Jain Education inelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy