________________
पुत्री
कामिता.
श्रीगुणचंद महावीर ३. प्रस्तावः ॥४२॥
ROCCALCRECER-C
अम्हाणंपि सम्बत्थेसु पुरावि पुच्छणिज्जा, ता संपयं साहेह जमेत्थ विसए रयणमुप्पजइ तस्स को सामी ?, अविण्णापायपरमत्थेहि तेहि भणियं-देव! किमेत्थ पुच्छणिजं?, तुम्हेचिय सामिणोत्तिवुत्ते तिखुत्ते एयमेव वयणं भणावि
ऊण नरवइणा उवट्ठाविया साऽपि य कन्नगा, भणिया य ते-अहो धूया एसा मम अंतेउरे रयणभूया पाउन्भूया अओ तुम्हाणुण्णाओ अहमेयं सयं परिणेउं बंछामि, अणइकमणिजं खु तुम्ह वयणं अम्हाणंति, एवं भणिए लज्जावसवलंतकंधरा अवरोप्परमुहमवलोयमाणा ओहयमणसंकप्पा अपरिभावियवयणविसदृमाणचित्तपीडा गया नियनियठामेसु पुरजणपमुक्खा, सा कण्णया अवरवासरे वारिजमाणेणऽवि भद्दाए देवीए पडिखलिजमाणेणऽवि कुलमहत्तरएहिं ।
उवहसिजमाणेणवि नम्मसचिवहिं सोवालंमं वज्जिजमाणेणवि मंतीहिं दुहविवागमणुसासिजमाणेगवि धम्मगुरूहि अ-13 Jणुसरियविझेण करेणुवइ(ण)व अणियारियपसरेण गंधवविवाहेण परिणीया सा नरिंदेण, ठविया अग्गमहिसीपए, तीसे
सद्धिं विसयसुहमणुभुजइत्ति । सा य भद्दा देवी दटूण तारिसं जणनिंदणिजं उभयलोयविरुद्धं तियच उक्कचचरेसु जणहसणिजं रणो वइयरं संजायगाढचित्तसंतावा अयलेण पुत्तेण समं महया रिद्धिवित्थरेगं पहाणजणसमेया गया दक्खिणावहं, तत्थ य पसत्थभूमिभागे निवेसिया नयरी निम्मियाई धवलहराई ठवियाई सुरागाराइं कारावियाई पायारगोउराइंति, सा य पुरी महंतीए ईसरीए कारियत्ति माहेसरित्ति गुणनिप्फण्णनामेण देसंतरेसु पसिद्धिं गया। तत्थ य अयलो कुमारो भद्दादेवि मोत्तूण पिउपासमागओ, एवं च काले वचंतंमि लोगेणं तस्स राइणो सधूया-2
Jain Educat
i
onal
For Private Personal Use Only
Audiainelibrary.org