________________
Jain Educatio
विहिणा, तेणं चिय मयरद्धएण परिग्गहिया रई तिसूलपाणिणाऽवि परिणीया पव्त्रयसुया महुमहेणवि मंदरुम्महियखीरजलहिसमुद्धिया जलमाणुसी पणइणी कया पुरंदरेणावि पुलोममुणिकन्नगा उब्बूढत्ति, अहो अहं नमो मज्झं जस्स अंतेउरे रयणायरेब्ब एरिसं कण्णगारयणं समुप्पण्णंति ।
अह कोमलुच्छुचावोऽवि महो पंचकुसुम विसिहोऽवि । वज्झधणु लोहनिहुरसहस्वाणो व विष्फुरिओ ॥ १ ॥ जत्तो जत्ती सा धवल पहले लोयणे परिक्खिवइ । तत्तो तत्तो सोऽविहु निसियं सरधोरणिं मुयइ ॥ २ ॥ अत्थाजोऽवि वम्मण संताविओ हु पासेण । रिउपडिसत्तू राया तदेगचित्तो विसेसेण ॥ ३ ॥
एवं च मयणसरप्पहारविहुरियमाणसो सो नरिंदो परिभाविउं पवत्तो - अहो एसा इयाणिं वरजोग्गा बट्ट ता किं कायव्यं ?, किमेरिसरुवाइसया कण्णगा परस्स दाऊण सगिहाओ निस्सारिज्जइ ?, सव्वहा न जुत्तमेयं, जइविहु जणो अविसेसेण कण्णगाणं अण्णप्पयाणेण पउत्तो तहावि गड्डरिकापवाहो एसो नालंवगाणं सुवुद्वीणंति कयनिच्छओ अणवेक्खिउं गरुयमाचंदकालियं लोयाववायं अविमंसिऊण चिरप्परूढं नायमग्गमनिग्गहिऊण मयणवेयणं अप्पणा चैव तं परिणेउकामो कहकहवि आगार संवरं काऊण धूयमंतेउरं विसजेइ, बीयदिय हे वाहराविऊण सेट्ठिसत्थवाहपमुहं नयर महाजणं सामंतसेणावइवग्गं च सुहासणत्थं सबहुमाणं भणइ - भो भो पहाणलोया ! तुम्हे कुलञ्चवत्थाणं जुत्ताजुत्ताणं नयाणं संसयत्थाणं लोयधामववहाराणं परूवगा निच्छयकारगा य,
national
For Private & Personal Use Only
jainelibrary.org