SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ सा, बारस अडचउ विमाणलक्खाइं । पन्नासचत्तछसहस कमेण सोहम्ममाईसु ॥ १ ॥ वरमउड-IN किरीडधरो, चिंचइओ चवलकुंडलाहरणो । सक्को हियउवएसा, ऐरावणवाहणो जाओ ॥ २॥ ततः सा, राज्ञी प्रतिबुद्धा प्राह-भो कान्त ! प्रव्रज्यायै मामनुजानीष्व । राजाऽवग्-त्वद्वियोगक्षणमपि न क्षमे । यदि प्रवज्यां गृहीष्यसि, तदा मद्गृहस्था गृहीतव्रता एव शुद्धमाहारं गृहाण । तयोररीकृते नृपवचसि राजा तस्याः । प्रव्रज्यां दापयामास । पतिगृहे स्थिता राज्ञी पुष्पचूला द्विचत्वारिंशदोषविशुद्धमाहारं गृह्णातिस्म । अन्यदा भावि दुर्भिक्षं श्रुतोपयोगात ज्ञात्वा अन्निकापुत्रसूरिगच्छं देशान्तरे श्रेषीत् । प्रक्षीणजङ्घाबलाः सूरयस्तत्र तस्थुरन्निकापुत्राह्वाः । भक्तपानं च शुद्धं श्रीगुरुभ्यः पुष्पचूलाऽन्तःपुरादानीय दत्ते। क्रमाद्गुरुशुश्रूषाप्रकर्षात् क्षपकश्रेण्यारोहात । केवलज्ञानमुत्पेदे महासत्याः । उत्पन्ने केवलज्ञानेऽपि गुरुवैयावृत्त्यान्न विरराम सा। यावन्न ज्ञातं छद्मस्थेन केवलज्ञानोत्पत्तिस्वरूपं तावत्केवल्यपि शुद्धाहारदानादि विनयं करोतीति । केवलयुताऽपि सा साध्वी शुद्धमाहारमानीय गुरुभ्यो ददौ । अन्यदा वर्षति जलदे पुष्पचूला साध्वी केवलज्ञानवत्यपि यायद्गुरुपाचें आहारं आनीतवती तावद्गुरुभिरुक्तम्वत्से | पुण्यवति ! श्रुतज्ञाऽसि, किमेवंविधे वर्षति जलदे त्वयाऽऽहार आनीतः। तयोक्तम् । यत्र यत्र प्रदेशेषु अप्कायो- II Jain Educationala For Private & Personel Use Only T ww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy