________________
Jain Education
1
राजानमनुवर्तन्ते, यथा राजा तथा प्रजाः ॥ १ ॥ " ततः क्रमात् तस्यासीत् पुष्पवती पत्नी । तयोर्युग्मजौ पुष्पचूलः | पुष्पचूला चेति पुत्रः पुत्री जातौ । तौ सह वर्द्धमानौ क्रीडन्तौ च परस्परं प्रीतिमन्तौ जातौ । राजा दध्यौ यद्येतौ दारकौ पृथग् विवाहकरणाद्वियुज्येते तदा नूनमेतौ मृतावेव । अहमप्यनयोर्विरहं सोढुमनीशोऽस्मि तस्मादनयोरेव विवाहं कारयिष्यामीति ध्यात्वा मन्त्रिपौरानाकार्य प्राह-यद्रत्नमन्तःपुरे समुत्पद्यते तस्य कः स्वामी ? तैर्विज्ञप्तं स्वाम्येव स्वामिनः तवान्तःपुरोत्पन्नं वस्तु त्वदीयाभिप्रेतस्थाने त्वया योज्यते । ततो राज्ञोक्तम् । मम पुत्रपुत्र्योर्यदि वियोगो | भविष्यति तदा मरणमपि भावि इत्यादि विमृश्य पुत्रपुत्रयोरेव विवाहः कारितो देव्यां वारयन्त्यामपि मेदिनीभुजा । तौ दम्पती भोगान् भुङ्कः । सा राज्ञी तु प्राह-स्वामिंस्त्वया किमेवंविधमकर्तव्यं कृतं पुत्रपुत्रीविवाह करणान्मिथः । ततो | राज्ञा हक्किता राज्ञी त्वयैवं किमुच्यते रे पत्नि यदि पुनः प्रजल्पसे तदा त्वां हनिष्यामि इति धिक्कृता राज्ञी समुत्पन्नवैराग्या श्रीगुरूणां पार्श्वे व्रतं जग्राह । तीव्रतरं तपस्तप्त्वा पुष्पवती स्वर्गे देवोऽभूत् । अन्येद्युः पुष्पकेतौ कथाशेषे पुष्पचूलो राजाऽभूत् । पुष्पवतीजीवो देवोऽवधिज्ञानात् पुत्रपुत्र्यारेकृत्यं ज्ञात्वा तद्दारणायागत्य पुष्प - चूलाया नरकानदर्शयत् तदुःखानि ज्ञात्वा सा च प्रबुद्धा भीता च पत्युः पुरः सर्वे निवेदयामास । राजा च
For Private & Personal Use Only
www.jainelibrary.org