________________
॥ श्रीभरते- श्वर वृत्तिः॥
॥४५॥
धर्मप्रभावान्मुक्तिं गमिष्यति । ततो मुदितमानसा यावच्चलति यक्षा तावत्परमेश्वरेण चूलिकाचतुष्टयं व्याख्यातम् | || श्रीमत्याः तया तच्छुतं समायातं च तस्याम् । ततः शासनदेव्या उत्पाट्य श्रीसङ्घमध्ये मुक्ता यक्षा । ततः श्रीगुरूणां श्रीस-यायामा वस्याग्रे श्रीयकसद्गतिप्राप्तिस्वरूपं प्रोक्तं तया चूलिकाचतुष्टयं श्रीगुरूणामर्पितम् । श्रीगुरुभिश्चूलिकाद्वयं दशवैका- धरपार्श्व लिकप्रान्ते क्षिप्तम्, चूलिकाद्वयं च आचाराङ्गप्रान्ते क्षिप्तम् । ततो यक्षा साध्वी स्वयं विशेषतस्तपः कर्तुं लमा । कस्य यक्षातदा श्रीगुरुभिरुक्तम् । ये जना अष्टम्यादिपर्वसु तपः कुर्वन्ति ते क्रमात क्षीणकर्माणो मुक्तिं गच्छन्ति । यतस्तप एव
याश्च स्वर्गनिकाचितकर्मच्छेदकमुच्यते । यतः-"पोरसि चउत्थ छटे, काउं कम्मं खवंति जं मुणिणो । तं नो नारइ जीवा, वाससयसहस्सलरकेहिं ॥ १॥ जं नारया ण कम्मं, खवंति एगेहि वरिससहस्सेहिं । तं खलु चउत्थभोई, जीवो निज्जरइ सुहभावो ॥ २॥ यहूरं यदूराराध्यं, यच्च दूरे व्यवस्थितम् । तत् सर्वं तपसा साध्यं, तपो हि दुरतिक्रमम् ॥ ३ ॥ यक्षा तपस्तत्त्वा क्रमात् स्वर्ग गता ।
॥ इति श्रीयककथा समाप्ता॥
गमनम्
॥४५॥
in Educator
For Private & Personel Use Only
www.jainelibrary.org