SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ दुहभीओ । उज्झियतिलोयलज्जो, किरडनारीसरो जाओ ॥ ३ ॥ संखसि उपरि दंड कहि निग्गड परई सिरस्स ।। अज्जि अछइ अग्गलओ, जं विछोह पियस्स ॥ ४ ॥ इत्यादि विज्ञाय गणिकाऽवग्-यावद्भवानभ्युपैति तावत्कोऽप्यत्र मुच्यताम् ततः स्वं सेवकं तत्र मुक्त्वा स्थूलभद्रो भूपोपान्ते गत्वा प्रणणाम । ततो राज्ञोक्तं मन्त्रिमुद्रां परिधेहि । स्थूलभद्रो जगौ-किञ्चिद्विमृश्य विज्ञपयिष्यामि इति प्रोच्य धवलगृहासन्नाशोकवती प्रविश्येति दध्यौ । जानाम्य मात्यमुद्रेयं पितुर्मारणवैरिणी । तत्त्यागादधुना नाहं पश्याम्यस्या विडम्बनाम् ॥ १॥ हं हो शौचसखे विवेक भगव ना ।। || वैराग्य भो माईव त्वं मातः करुणे क्षमे भगवति ब्रीडे सखि श्रयताम् । यूयं तावदनुक्रमागततया सर्वाणि बन्धू न्यपि त्यक्त्वा मामिह यौवनेऽतिगहने व प्रोषितानि ध्रुवम् ॥ २ ॥ इहानुभूयते दौ-रध्यक्षं च निरीक्ष्यते । राजा । न मित्रतां याति, याति चेत् प्रलयस्तदा ॥३॥ नादास्ये नृपतेर्मुद्रां, प्रान्ते परिभवप्रदाम् । जिनेन्द्रस्य गृहीष्यामि, महोदय / निबन्धनाम् ॥ ४ ॥ स्थानं विविधबुद्धीनां, रुडो मौलिमलीमसैः । एभिः कचैरतः सर्वान्, उच्चखान स तान् । क्रुधा ॥ ५॥ पुरा रागाधिकवस्त्रा-ण्यनुरूपाणि यो दधौ । विरागाणि तदा तानि, संजग्राह विरागभाक् ॥ ६॥ रजांस्यपनयं निन्ये, यः स्वयं व्यसनोदये । प्रतीकारकृते तेषां, रजोहरणमात्तवान् ॥ ७॥ इत्थमालोच्योपात्तव्रतः in Education intern a For Private & Personel Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy