________________
॥४३॥
भद्रस्य नन्दराजाद्वानम्
॥ श्रीभरते- करोति निर्विकल्पं यः, स भवेद्राजवल्लभः ॥२॥ भृत्यैर्विरहितो राजा, लोकानुग्रहकारिभिः। मयूखैरिव दीप्तांशुस्तेजस्व्यपि वररुचे श्वर वृत्तिः॥
प्रयोगात् न शोभते॥३॥ भो श्रीयक ! मन्त्रिमुद्रां त्वमङ्गीकुरु । श्रीयको जगौ-मम ज्यायान् सहोदरोऽस्ति स्थूलभद्रः कोशागृहे शकडालनिवसति च । ततौ राजा दध्यौ । अहो ईदृशो निर्लोभी कोऽपि न दृष्टः । यतः-" दृश्यन्ते लोभिनो लोकाः, प्रायोमन्त्रिमृत्युः
श्रीस्थूलबहुतरा भुवि । लोभादब्धौ विदेशे वा, गच्छन्तिस्म जना घनाः॥१॥ दन्तैरुच्चलितं धिया तरलितं पाण्यंघ्रिणा कम्पितं,IN दृग्भ्यां कुड्मलितं बलेन गलितं रूपश्रिया प्रोषितम् । प्राप्तायां यमभूपतेरिह महाधाट्यां जरायामियं, तृष्णा केवलमेकका च सुभटी हृत्पत्तने नृत्यति ॥ २॥” ततो राजा स्थूलभद्रमाकारयितुं स्वसेवकं प्रेषयामास । वेश्यागृहे गतो । नृपानुगश्चन्द्रशालायां देवाङ्गनया पण्यस्त्रिया सह सारद्यूतखेलनपरं स्थूलभद्रं प्रणम्य विज्ञपयामास शकडालमत्रिमरणस्वरूपं प्रोक्तं, तेन त्वां राजा मन्त्रिमुद्राङ्गीकारायाकारयतिस्म । ततो वजाहत इव क्षणं भूत्वाऽश्रुपातपातनपूर्व ||४|| त्यक्तताम्बूलो नृपमन्दिरगमनाय कोशां प्रति प्राह-ततः कोशया व्यज्ञपि । तथाच-पावसउ मिलियाव तिणि
कमलिनी वढीया घटीइ नही । पसरतउ वीयालि इत्तीवार कुण पडिखिसिइ ॥१॥ अन्नाइ जाइ मिहुणाई, जाइ|| । अखंडसुरकविहवाई । पिच्छंति न विरहदुहं. मरणाउवि जं अणंतगुणं ॥२॥ तं रुदं चिय एगं, पसंसिमो जो वियोय
॥४३॥
Jain Education International
For Private & Personel Use Only
"www.jainelibrary.org