SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वर वृत्तिः॥ नकम्। ॥४२॥ "ज्ञानवान् ज्ञानदानेन, निर्भयोऽभयदानतः । अन्नदानात् सुखी नित्यं, निर्व्याधिर्भेषजाद्भवेत्॥१॥” इति नद्यां प्रसिद्धिं वररुचि|| कूटामवधार्य चतुरचक्रवर्ती गूढपुरुषैस्तन्मुक्ता दीनारग्रन्थि गडामध्यगुप्तीकृतां मन्त्री आनिनाय । प्रातर्यावत्ता ग्रन्थि || या गत्वा हिजो गङ्गां स्तौतिस्म तावद्राजा मन्त्रियुतस्तत्रागात्। पुनः पुनर्हिजो गङ्गां स्तुवन् यावन्नाप्नोति ग्रन्थितावलू शकडालः प्राह अहो किं गङ्गा नार्पयति भवदीप्सितं? ततो द्विजोऽवक्-न ज्ञायते अद्य गङ्गा किमर्थ नार्पयति.IN अग्रे मम मार्गितं दत्तेऽधुना न दत्ते गङ्गा, ममाभाग्यमधुना यातं किं क्रियते । यतः-"अभाग्येऽभ्युदिते पुंसां, दारिद्यमेति । लीलया। भाग्योदये तु गीर्वाणा, भवन्ति वशगाः स्फुटम् ॥१॥" ततो मन्त्रिणा ग्रन्थिरानाय्य दर्शिता राज्ञः हिजस्य कथितं च । इयं ग्रन्थिः कस्य सत्का तदा द्विजो दध्यौ। मम नेयं यद्यहं जल्पामि तदा तु ग्रन्थिर्याति । प्रथममेव नीवी याति । ममेयमिति जल्पामि तदाहं कूटमिति प्रोक्तवान् द्विजः। ततो राज्ञा लोकेन धिकृतो मन्त्रिणि वैरं वहति, छलं || विलोकयति । अन्यदोत्पन्नकूटबुद्धिः श्रीयकस्यवि वाहसामग्यां जायमानायां द्विजो लेखकशालकानेकां गाथामेवं पाठ यामास । राउलो उ नवि जाणइ एह, जं सगडाल करेसिइ । नंदराय मारेवि णु, सिरीओ राजि ठवेसिइ ॥ १ ॥ एवं ||बालान् बहून् जल्पतः श्रुत्वा राजा दक्ष्यो । बालवाचाऽन्यथा न भवति । यतः "अमोघा वासरे विद्युत्, अमोघं निशि ॥ ॥४२॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy