________________
6.
| पुत्रौ यक्षा
॥ श्रीभरते- बलेन कार्यमाणोऽपि, तपःकर्म पुमान् स्फुटम् । लभते स्वर्गसौख्यानि, द्रुतं श्रीयकवत्स्फुटम् ॥१॥ श्रीढण्ढणश्वर वृत्तिः॥
मुनिकथा पाटलीपुरे अनेकजिनेन्द्रमन्दिरसुन्दरे नवमनन्दभूपते राज्यं कुर्वतः कल्पकवंशावतंसः शकडालनामा महा-|10|| शकडालमात्योऽभूत् । तस्य लक्ष्मीवती पत्नी च । तौ जिनधर्मकर्मणि कर्मठौ भवतः स्म । यतः-" कुलेजन्मापरोगत्वं । मन्त्रिणा
श्रीस्थूल- सौभाग्यं सौख्यमद्भुतम् । लक्ष्मीरायुर्यशो विद्या, हृद्या रामास्तुरङ्गमाः ॥ १॥ मातङ्गा जनलक्षैश्च, परिचर्यायुता-भवनीयकोस्तथा । चक्रिशक्रेश्वरत्वं च, धर्मादेव हि देहिनाम् ॥२॥"क्रमात्तयोः पुष्पदन्ततुल्यौ स्थूलभद्रश्रीयकाभिधौ
" SUKाद्याः सप्त वतुः । यक्षा १ यक्षदत्ता २ भूता ३ भूतदत्ता ४ सेना ५ वेणा ६ रेणा ७ भिधाः सप्त पुयः महाप्रज्ञावत्योऽभूवन् । प्रथमायाः पुच्या एकवारश्रुतं समेति । द्वितीयाया द्विवारं एवं सप्तम्याः सप्तवारं श्रुतं शास्त्रं समेति । यतः-" विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनो
विदेशगमने विद्या परं दैवतं, विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः ॥१॥" तस्य नृपतेाराङ्गना hal कोशानाम्न्यभूत्, अतीव रूपश्रिया सुराङ्गनां जिगाय । तस्यां सक्तः स्थूलभद्रस्तद्गृहे द्वादशवर्षाणि तस्थौ। तत्र बहु ।
धनं भुक्तं तेन । यतः-"क्षत्राणां हयशस्त्रबन्दिषु भवेद् द्रव्यव्ययः प्रायशो, भूमध्ये कृपणात्मनां व्यसनिनां स्त्रीद्यूत
पुण्यश्च
Jain Education international
For Private & Personel Use Only
vww.jainelibrary.org