SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वर वृत्तिः ॥ 11 80 11 | श्रेणिकः तावद्भयं गृहीतव्रतं दृष्ट्वा प्राह श्रेणिकः । अहं वाहितस्त्वया इति प्रोच्य पादौ प्रणिपत्य क्षमयित्वा श्रेणिकः पश्चाद् गृहे जगाम । ततः श्रीवीरसमीपे बहु तपस्तप्त्वा कर्माणि छित्त्वा प्रापानुत्तरां गतिम् ॥ इति श्रीअभयकुमारकथा पारिणामिकीबुद्धिविषये ॥ कर्मान्तरायं न कुर्यात् पर्यालोच्यायतौ हितम् । ग्रासमात्रमपि प्रायो, यथा न प्राप ढण्ढणः ॥ १ ॥ द्वारिकायां मुकुन्दस्य, ढण्ढणागेहिनीभवः । ढण्ढणाह्नः कुमारोऽभूत्, लसल्लक्षणरूपभृत् ॥२॥ अन्येद्युर्दण्ढणो नेमिनाथपार्श्वे समागतः । धर्मे श्रीजिननाथोक्तं, शुश्रावेति सुखप्रदम् ॥३॥ कुले जन्मापरोगत्वं, सौभाग्यं सौख्यमद्भुतम् । लक्ष्मीरायुर्यशो विद्या, रम्या रामा तुरङ्गमाः ||४|| मातङ्गा जनलक्षैच, परिचर्यायुतास्तथा । चक्रिशक्रेश्वरत्वं च, धर्मादेव हि | देहिनाम् ||५|| तत्रापि यो विशुद्धात्मा, संयमं शुद्धमात्मना । पालयति स्फुटं स स्यान्नरः कल्याणशर्मभाग् ॥६॥ यतः " दो चेव जिणवरेहिं, जाइजरामरणविप्पमुक्केहिं । लोगंमि पहा भणिया, सुसमण सुसावओ वावि ॥ ७ ॥ प्रभोः | पार्श्वे तदा प्राप्त - वैराग्यो ढण्ढणः स्फुटम् । जग्राह संयमं भावा - त्संसाराम्भोधितारकम् ॥ ८ ॥ लभिष्येऽहं यदा Jain Education International For Private & Personal Use Only 3703 श्रीअभय कुमारस्य दीक्षाsनु उत्तरगतिः श्रीढण्ढण मुनिकथां ॥ ४० ॥ www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy