________________
॥ श्रीभरतेश्वर वृत्तिः ॥
11 80 11
| श्रेणिकः तावद्भयं गृहीतव्रतं दृष्ट्वा प्राह श्रेणिकः । अहं वाहितस्त्वया इति प्रोच्य पादौ प्रणिपत्य क्षमयित्वा श्रेणिकः पश्चाद् गृहे जगाम । ततः श्रीवीरसमीपे बहु तपस्तप्त्वा कर्माणि छित्त्वा प्रापानुत्तरां गतिम् ॥ इति श्रीअभयकुमारकथा पारिणामिकीबुद्धिविषये ॥
कर्मान्तरायं न कुर्यात् पर्यालोच्यायतौ हितम् । ग्रासमात्रमपि प्रायो, यथा न प्राप ढण्ढणः ॥ १ ॥ द्वारिकायां मुकुन्दस्य, ढण्ढणागेहिनीभवः । ढण्ढणाह्नः कुमारोऽभूत्, लसल्लक्षणरूपभृत् ॥२॥ अन्येद्युर्दण्ढणो नेमिनाथपार्श्वे समागतः । धर्मे श्रीजिननाथोक्तं, शुश्रावेति सुखप्रदम् ॥३॥ कुले जन्मापरोगत्वं, सौभाग्यं सौख्यमद्भुतम् । लक्ष्मीरायुर्यशो विद्या, रम्या रामा तुरङ्गमाः ||४|| मातङ्गा जनलक्षैच, परिचर्यायुतास्तथा । चक्रिशक्रेश्वरत्वं च, धर्मादेव हि | देहिनाम् ||५|| तत्रापि यो विशुद्धात्मा, संयमं शुद्धमात्मना । पालयति स्फुटं स स्यान्नरः कल्याणशर्मभाग् ॥६॥ यतः " दो चेव जिणवरेहिं, जाइजरामरणविप्पमुक्केहिं । लोगंमि पहा भणिया, सुसमण सुसावओ वावि ॥ ७ ॥ प्रभोः | पार्श्वे तदा प्राप्त - वैराग्यो ढण्ढणः स्फुटम् । जग्राह संयमं भावा - त्संसाराम्भोधितारकम् ॥ ८ ॥ लभिष्येऽहं यदा
Jain Education International
For Private & Personal Use Only
3703
श्रीअभय
कुमारस्य
दीक्षाsनु
उत्तरगतिः
श्रीढण्ढण
मुनिकथां
॥ ४० ॥
www.jainelibrary.org