SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ॥३८॥ -चचाल यदा तदा लोका जगुः । राजाऽनेन लघुनाऽपि वाहितः । तत्र वने राजा गतः, प्रियाया मीलितः । प्रोक्तं च ||६| श्रीअभयश्वर वृत्तिः॥ कुमारस्य IN राज्ञा यो गर्भोऽभूत् तदा स क्वास्ति ? तयोक्तमयमेव पुत्रः । राज्ञोक्तम्--पुत्र एवं कूटं किं जल्पितं ? अभयकुमारः||. पित्रासह प्राह-अहं तु मातृहृदये सदा वसामि तेनैवं प्रोक्तम् । ततो राज्ञा कुमार उत्सङ्गे धृतः, आनायितः पट्टहस्ती । मिलनं मानपदभार्या पुत्रौ तस्योपरि कृत्वा महामहोत्सवपुरस्सरं स्वावासे आनिनाय । ततः पुत्रस्य तस्य सर्वबुद्धिनिधा प्राप्तिश्च नस्य मन्त्रिमुख्यपदवी दत्ता राज्ञा । ततो राजा अभयकुमारं बुद्धिनिधानमग्रे कृत्वा भरिशो देशान|| साधयामास । अथैकदा श्रीवीरसंसदि भूरिदेवदेवीसाधुसाध्वीसङ्कलायां महर्षिमेकं शान्तं दान्तं कृशगात्रं वीक्ष्य प्राहेत्यभयः । भगवन् कोऽयं यतिरष साक्षात् दृश्यते ? वीरः प्राह-प्रतीच्यां दिशि वीतभयाख्यपत्तनमस्ति स्वर्गपुरसोदरम् । तस्मिन् उदायनो राजा प्रजां प्रशशास न्यायाध्वना । अन्यदाऽहं तत्र समवासार्षम् । देवैः समवसरणं कृतम् । तस्मिन् समवसरणे वीतभयपत्तनस्वामी उदायनो राजा समागात् धर्म श्रोतुम् । धर्मः सनातनो येषा । दर्शनप्रतिभरभूत् । परित्यजति च नैव. तेषां मन्दिरमिन्दिरा ॥१॥ धर्मस्य विश्वाधिपतेः प्रसादात, पुमान् प्रपेदे | सुखमुत्तरोत्तरम् । अहो कृतघ्नः स तु मोहमोहितो, धर्मस्य नामापि कदापि नास्मरत् ॥२॥ धर्मः श्रुतो वा दृष्टो वा, कृतो वा । ॥३८॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy