________________
Jain Education In
मुख्यपदवीं ददाति राजा । कुमारेणोक्तम्--यस्य शक्तिः स्यात् स मन्त्रिमुद्रां परिदधाति । पश्चादेवं न वक्तव्यम् । अह| मेव पर्यदधाम् । सवैरप्युक्तम्--त्वमेव परिधेहि । ततः कुमारेणादौ आर्द्रगोमयमानीय मुद्रिकाया उपरि क्षितम् । ततस्तस्योपरि अग्निर्बहुः क्षिप्तः । घटीचतुष्टयेन तदेव गोमयं शुष्कम्, ततश्चासन्नकूपान्नी का प्रयोगात् पानीयं कर्षयित्वा तमेवकूपमाकण्ठं पानीयेन पूर्णीचकार कुमारः । तदा कूपे आकण्ठेऽम्बुना पूरिते मुद्राप्युपरि समायाता । ततः कूपमध्यान्मुद्रिकां गृहीत्वाऽङ्गुल्यां पर्यदधात् कुमारः । इयं वार्ता राज्ञा श्रुता तत्क्षणं हृष्टो राजा तत्रागत्य तं कुमारं तादृशाकारं वीक्ष्य मुमुदे । राज्ञा पृष्टं च कुतस्त्वमागतः ? तेनोक्तमहं वेन्नातटनगरात् । राज्ञोक्तं त्वं कस्य पुत्रः ? | तेनोक्तमहं प्रजापालस्य पुत्रः । राज्ञोक्तं तत्र धनश्रेष्ठिनः सुतायाः सुनन्दायाः स्वरूपं ज्ञातम् ? तेनोक्तं तया पुत्रो | जनितोऽभयकुमारेति नाम दत्तं मात्रा । स कियद्वर्षप्रमाणोऽस्ति ? स प्राह-यति वर्षाणि ममाभवन् तति तस्यापि रूपेण मत्तुल्योऽस्ति । राज्ञोक्तं भवतः एवंविधः परिचयः कथं जातः ? कुमारोऽवग्-मम तेन क्रमादतीय मैत्री जाता, क्षणमपि तेन विना स्थातुं न शक्नोमि । तत्र तं मुक्त्वाऽत्र कथमायातः ? कुमारोऽवक्-अहं तेन सममत्रागतोऽस्मि । कुत्रास्ति स इत्युक्ते भूपेन कुमारोऽवक् स च तन्माताऽधुनात्रोद्याने आगताऽस्ति । ततस्तमग्रे कृत्वा राजा उद्यानं प्रति।
For Private & Personal Use Only
jainelibrary.org