________________
जितराज्ञा सर्वपुत्रयुतेन श्रेणिकाय राज्यं दत्तं स्वयं च तपोऽङ्गीचक्रे । स भिल्लो लज्जितस्तापसो भूत्या कोष्टयां प्रविश्योत्तमार्थमङ्गीचकार । ततस्तस्य पुत्रमाकार्य स्वसेवकं कृत्वा च तस्यैव तद्देशं समर्पयामास श्रेणिकः । सर्वान् सहोदरान कार्य यैर्वैरिभिः पितुराज्ञा नाङ्गीकृता तानरीन् स्वपदोस्तले लोठयामास श्रेणिकः । अन्येद्युः श्रेणिकेन | परीक्ष्य परीक्ष्यैकोना पञ्चशती मन्त्रिणां स्थापिता । एकमतीव वर्य मन्त्रिणं कर्तुकामो दध्यौ श्रेणिकः । वर्यतमं मन्त्रिणं विना राज्यसूत्रं न तिष्ठति । ये ये मन्त्रिणः कृताः सन्ति, ते ते सर्वे गर्वोद्धताः ईर्ष्यालवः । यावद्वर्यतमो निरहंकारी विनयी धर्मिष्ठो विशुद्धमतिमान् मन्त्री मम न भवति तावदहं प्रधान एव न राजा । यतो विशिष्टं मन्त्रिणं विना | राज्यं न स्थिरतामेति । यतः - " कुलशीलगुणोपेतं, सत्यधर्मपरायणम् । रूपिणं सुप्रसन्नं च, राजाऽध्यक्षं तु का रयेत् ॥ १ ॥ शीलवृद्धिकरो धीरः सर्वरत्नपरीक्षकः । शुचिरव्यभिचारी च भाण्डाध्यक्षोऽभिधीयते ॥ २ ॥ इङ्गीताकारतत्त्वज्ञः, प्रियवाक् प्रियदर्शनः । सकृदुक्तगृही दक्षो, मन्त्रिनाथः प्रशस्यते ॥३॥ " एवं हृदये विचार्य श्रेणिकः शुष्ककूपे आत्मीयां मुद्रां क्षित्वा प्राह-यः कश्चिन्नरः अस्य कूपस्य कण्ठोपविष्टो निजबुद्ध्या इमां मुद्रां परिदधाति तस्याहं राज्यार्धदानपूर्वे मन्त्रिमुख्य मुद्रां दास्यामि । एवंविधां बुद्धिं कृत्वा कूपसमीपे निजसेवकान् मुक्तत्वा प्राह श्रेणिकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org