________________
॥ श्रीभरते- श्वर वृत्तिः॥
श्रीश्रेणि कस्य राजगृहीगमनं राज्यप्राप्तिश्च
सैन्यमध्ये जगाम । ततः ससैन्यश्चलन कुमारो भिल्लराजधानीसमीपे भम्भां वादयामास तथा । यथा तस्या रवं श्रुत्वा भिल्लपतिः संना सर्वबलेन दधावे । यावद्भिल्लपतिना शिङ्गिका वादिता । तावल्लक्षशो भिल्लाः किलकिलारवं विकुर्वाणाः स्वभल्लीरुच्छालयन्तः क्रोधोत्पाटितभ्रकुटयो वयमरीन् हन्मो हन्म इति जल्पन्तो मीलिताः । श्रेणिकेन शरीररक्षणरत्नस्मरणेन युद्ध कर्तुमारब्धम् । भिल्लाः शरनाराचकुन्ताद्यायुधानि मुमुचुः, परमेकस्य । श्रेणिकानुगस्य एकमपि शस्त्रं न लगति । ततो भिल्ला बाणादीन्यायुधानि क्षेपं क्षेपं भग्नाः सन्तः श्रेणिकाय नमस्कारं चक्रुः । नश्यन् भिल्लपतिर्बद्धः, श्रणिकेन रणाङ्गणे । गृहीतं विषमं स्थानं, तदीयं च धनान्वितम् । ॥१॥ यतः—"न श्रीः कुलक्रमायाता, शासने लिखिताऽपि वा। खड्गेनाक्रम्य भुञ्जीत, वीरभोज्या वसुन्धरा ॥२॥ नाभिषेको न संस्कारः, सिंहस्य क्रियते मृगैः । विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥ ३ ॥ श्रेणिको जगौ-रे भिल्ल-101 पते अग्रे भव राजगृहपुरवर्त्म दर्शय 'यघट्ट' समेति तदुत्तारय नोन्मद्धस्तेन मृत एव । ततो भिल्लेन सेवकीभूय राज-d गृहवम दर्शितम् । क्रमेण सर्वान् घट्टानुल्लंध्य सपादलक्षभिल्लपरिवारयुतो भूरितुरङ्गमादियुक्तश्च श्रेणिको भक्त्या | पितुः मातुश्चपादयोरपतत् । श्रेणिकसमागमं श्रुत्वा सर्वे बान्धवास्तत्रैत्य ज्येष्ठभ्रातरं विनयेन नेमुः । ततः प्रसेन
JainEducation international
For Private & Personel Use Only
www.jainelibrary.org