________________
IFan ३ ॥ ततः श्रेणिकेन नवनवतिभ्रातृनिमित्तं आभरणादीनि कारितानि । मातृभगिनीकृते कनकरत्नादीनां
शृङ्गारः कारितश्च । पितृबान्धवार्थ जात्यतुरङ्गमान् अङ्गीचकार । इत्यादीनि वाणि प्राभृतानि नामाङ्कितानि रहसि । श्रोणिकः पितृपार्श्वे प्रेषयामास । पित्रा च हर्षितेन भम्भानाम भेरी सुनवे तस्मै प्रेषिता ज्ञापितं चेति हि तं तथा हिया भिल्ली सुंदरी त्यक्ता, त्वया पुत्र वनान्तरे । तद्वयं विहित चक्रे, कुलोद्योतश्वसर्वतः ॥ १॥ या पल्ली लङ्घीता पूर्व, गच्छताऽतः पुरात्सत !। तस्यां ये सन्ति भिल्लास्ते, रुष्टाः सन्ति तवोपरि ॥२॥ इति तातवचो निशम्य श्रेणिको रहसि शनैः शनैः तुरङ्गमान् द्रविणं सेवकान् पुराद बहिः कर्षयामास । ततश्च प्रियाग्रे प्राह- अहं स्वपितुः पार्श्वे यास्यामि ।। ततः सुनन्दा जगौ--अहं भवता सार्धमागमिष्यामि त्वां विना क्षणं स्थातुं न शक्नोमि । श्रेणिकोऽवग्-त्वयाऽधुना सार्धमागन्तुं न वक्तव्यं मनागपि । पुनः सुनन्दा प्राहावग्योर्नन्दनो भविष्यति तस्य किं नाम दास्यते ? श्रोणिकोऽवगयादृशस्तव दोहदोऽभूत्तादृशनामाऽभयेति दातव्यं त्वया । सुनन्दाऽवम्यदा पुत्रोऽष्टनववर्षीयो भूत्वा पृच्छति, मत्पिता कुत्राऽस्ति तदा किं मया तस्य कथ्यते ? ततः कुमारः खटी लात्वा हस्तेन चित्रशालाभारपट्टे अक्षराण्येवं लिलेख । राजगृहि पालिगाम गोवालि धवले टोडे घर कहीइ । ततोऽन्यदा रहोवृत्त्या श्रोणको बहिर्निर्गत्य पूर्वप्रेषित
Jain Educationledignal
For Private & Personel Use Only
Www.jainelibrary.org