________________
॥ श्राभरते- श्वर वृत्तिः॥
भृत्यो लेखसहितः प्रेषितः । प्रसेनजितभूपपार्श्वे श्रोणिकेन । ततो राजा तं लेखं वाचयामासेति । मम ऊपहरा श्रीश्रेणिक
प्रसेन जि बोलडा, लहसिइं रायकुआरा । हुँ तुमि भणिओ वाणिओ, नहि वयण फलाऽऽसाइं ॥ १ ॥ जीणि अवसरि ||तियोः पत्रम् जोईई, स्वामी तणउ पसाउ । तीणि नीचउतारणओ, किम सेवीजइ राउ ॥२॥ घरजमाई घरसुणह ते कुण हुस धरंति । पण अपमान्यां छोरडां मरइं कि दुरि फिरंति ॥ ३॥ एवं लेख वाचयित्वार्थ ज्ञात्वा च पुनरपि प्रसेन-11 जितो लेख श्रेणिकपाचे प्रेषयामास । छन्नं श्रेणिकेन रहसि तातलेखो वाचित इति ।जे मइ सभामांहि बोलिङ, ते अपमान किं मानसो । जि संभारि विचारकरि. तो आरोगो धान ॥१॥ मोर भणइ अझ पीछडां, मई मेल्यीयां वणमाहिं । हुं अजिअगासउ, तीह विण ते सिरिराय वहेइ ॥२॥ यद्यत्तालवचनं तत्तत्तस्यामृतमिव परिणमति । श्रेणिकेन प्रेषितं पत्रं राजा वाचयामासेति । जातइ एकजि पिछडइ, मोर दोहिल्लउ काई । ते नवाणू पीछडा भरी पूरी रहिआई॥१॥ प्रसेनजितेन प्रेषितं लेखं पुत्रो वाचयामासेति । बेडी केरां पाटीयां बांधाबह अ गुणेहिं । पइठाणुं छांडइ, रहण तु तारिज्जइ केण ॥१॥ कल्पतरू केलं पानडु, ऊडिउ वायवसेण । तु तिहा सीली छांहडी, जे ३५ ॥ सीअला ते सील ॥ २॥ अत्र जीवनहं यावदस्मि तावत्तत्र भवता । प्रेषितव्यः पुनर्लेखो ममोपान्ते निरन्तरम् ॥
in Educatan
sa
For Private & Personel Use Only
allw.jainelibrary.org