________________
श्रीभरते
स्तस्या जीवन्तीमृतायाः क्षणं न ज्ञायते । पुनः पुनः बभाणेति सा पानीयमानीयतां तृषा लग्नाऽस्ति । श्रेणिक एवं- सुनन्दायाः
गर्भोत्पत्तिः श्वर वृत्तिः॥विधां प्रियामालोक्य अन्येद्यः श्वश्रं प्रति प्राह-तव पुत्रीयं क दुर्बला दृश्यते । कोऽपि दोहलोऽस्या जातोऽस्ति।
नवेति पृच्छयतां स्वपुत्री । यो दोहलो भवति अस्याः स पूर्यते नोचेन्मृतैवेयम् । ततः सुनन्दोपान्ते गत्वा माता । जगाद । पुत्रि ! किं तवाङ्गं दुर्बलं दृश्यते ? तव कस्य विषये वाञ्छा विद्यते ? । सुनन्दा जगौ-दोहलोत्पत्तिस्वरूपं यदि कथ्यते तदा मनास न माति कस्यापि दुःशक्योऽस्ति दोहलः तेन मे मरणं माता जगौ-पुत्रि ! मातुः कथ्यते । ततः सुनन्दावग-अहमेवं जानामि कुञ्जरारूढा राजपथे दानं ददाना गच्छामि, राजा तदा सपरिवारोऽग्रे चलति, स्वहस्तेन जिनालये गत्वा वर्यपुष्पैः द्रव्यपूजां करोमि संस्तवनेन भावपूजां च, जानेऽहं राज्ञो वादित्राणि ममाग्रे वाद्यन्ते, ममाग्रे च पात्राणि नृत्यन्ति, जानेऽहं पञ्चपरमेष्ठिमन्त्रं स्मरामि जानेऽहं मस्तके छत्रं धारयामि, जानेऽहं मनोऽभिमतं दानं ददामि । जानेऽहं सधार्मिकान् भोजयित्वा दुकूलादिभिः परिधापयामि, जानेऽहं । देशमध्ये अमारिं प्रवर्तयामि, जानेऽहं शीलं पालयामि, जानेऽहं चैत्यपरिपाटीं कृत्वा गृहे आगच्छामि, जानेऽहं घृतादि- 6 ॥३२॥ शुद्धाहारं यतिभ्यो ददामि । एषा वार्ता मयोक्ता तवाग्रे अभयदानं विना मम जीवितं नास्ति, श्रुत्वेति जननी पुत्रीप्रोक्तं
Jon Education
For Private
Personel Use Only