________________
श्वर वृत्तिः॥
॥३१॥
॥ श्रीभरते- ततः सार्थपः सपादलक्षपृष्टवाहिकान् रत्नसुवर्णरूप्यपट्टकुलपञ्चवर्णमयकपटकचन्दनकर्पूरकस्तूरिकाजवादिप्रभृतिबहु- धनावहमूल्यक्रयाणकपूर्णान् धनश्रेष्ठिगृहप्राङ्गणे आनिनाय ॥ धनश्रेणिको तान् पृष्टवाहकांस्तादृग्वस्तुभरितान् वीक्ष्य चम- सार्थपानां
मिथः प्रीतिः कृतौ । ततः परस्परं वस्तु विलोक्य मिथः प्रोच्यमानधनसार्थपौ ललतुः। मिथो हृष्टौ बभूवतुः। ततः सार्थ- all वाहधनश्रेणिका जिनप्रासादे जिनस्य शतपत्रसहस्रपत्रजातियूथिकादिभिः पूजां रचयित्वा नर्तनगीतगानादिभावपूजा च कारयामासुः । व्यवहारिणो जाता मिथः प्रीतिश्च । ततो वस्तु गृहीत्वा राजपाचे गत्वा सार्थपः प्राह-राजन् । धन्योऽसि पुण्यवानसि त्वम् ? । यस्य पुरे एवंविधो धनो व्यवहारी वसति पुण्यवान् जिनधर्मवासितसप्तधातुः । नवनिधिचतुर्दशरत्नानि तव पुरे प्राप्तानि सन्ति मया । ततो धनोऽसौ व्यवहारी अन्यव्यवहारितुल्यो मा
गणितव्यो भवता । एवंविधो व्यवहारी बहुपुरेषु कुत्रापि न दृष्टो मया । राजा तस्य सार्थपस्य वर्यदुकूलाद्याभरणHelदानेन सन्मानं चकार । ततः सार्थपः पुनर्धनपार्श्वेऽभ्येत्य नानाप्रकारभक्तिपुरस्सरं श्रेणिकधनौ प्रणम्याह-अहं पुनः।
मरणीयश्चित्ते न विम्मार्यः इति जल्पन चचाल सार्थपः । यत:-" सत्प्रीतिवल्ली हृदयालवाले, निवेशिता शैशवतोऽपि यत्र । सा वर्धनीया सततप्रवृत्ति-पत्रादिसम्प्रेषणनीरपूरैः॥१॥ तव वर्त्मनि वर्ततां शिवं पुनरस्तु त्वरितं
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org