SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वर वृत्तिः। ॥३०॥ स्यागमनम् श्रेष्ठिनो वचनमाकर्ण्य, श्रेणिको जगौ श्रेष्टनं प्रति त्वं पटहं स्पृश । ततस्तस्य वचसा पटहे स्पृष्टे सुनन्दाया पाणिग्रहणं भूपसेवकै पोपान्तेऽन्येत्योक्तं धनश्रेष्ठिना पटहः स्पृष्टः । तदा राजादयोऽखिला जना जहसुः, धनगृहे जनतूधलिरेवागतास्ति. अपरं धनं तु सर्व गतं तेन ग्रथिलो जातोऽथवा वातेसुप्तोऽथवा श्रेष्ठी । येनाधुना पटहः रिकार्थे देवनन्दिस्पृष्टोऽनेन । अथवा अनेन धूलियंदा दर्शयिष्यते सार्थवाहस्य । तदात्मीयपुरस्य माहात्म्यं यास्यति । ततो सार्थवाहराज्ञा धनमाकारयितुं स्वसेवकाः प्रेषिताः धनपावें । धनस्तान् भपानुगानाकारयितुमागतान् दृष्ट्वा श्रेणिकाग्रे| जगौ-किं करिष्यते । राज्ञो भूत्या आगताः । श्रेणिको जगौ-भवता खेदो नानेयः । राजवशीकरणरत्नं ग्रन्थौ बध्वा मनसि स्मृत्वा च राज्ञो मीलितव्यं । मणिप्रभावेण यदा राजा तुष्टो भवति तदा त्वया माण्डविका भूरिधनेन दृढीकृत्य गृहीतव्या । तेजनतूरिकाप्यर्पयिष्यते ततो धनो रत्नसहितो राज्ञो यावन् । मीलितः नृपं प्रणणाम च, तावद्राजा प्रसन्नीभूय रत्नं गृहीत्वा प्राह-मन्त्रिणं प्रति भवता माण्डविका अस्यार्पणीया । अस्य हस्ताद् धनं चटाप्यापि लोकैरन्यैर्माण्डविका न ग्राह्या । ततो मण्डपिका गृहीता । ततो राज्ञोक्तंश्रेष्ठिन्नस्य सार्थवाहस्य रोच्यमानं वस्तु दाप्यतां त्वया । श्रेष्ठिनोक्तं । जीर्णा तेजनतरिका विलोक्यते नवा वा एतस्य । Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy