________________
॥ श्रीभरते- लप्स्यते । नामस्थानककुलगोत्रादि ज्ञातं विना योषा वरं वरति तदासौ ग्रथिला निश्चितम् । कुमारी प्राह- धन श्रेष्टिना वरवृत्ति"| यथेष कथयति, तत् कथयतु अहं अमुमेव वरिष्यामि, राजहंसानां कुलं कः पृच्छति । यथा तेषामुत्तमं भवति ।||७|| पाणिग्रह
सुनन्दायाः ॥२९॥ उत्तमानां कुलमाकार जल्पनेन ज्ञायते । राजहंसी मानससरोवरे एव रुचिं करोति नान्यत्र तथा एषापि । प्रकटं णाय श्री)
णिकस्य प्राह च कुमारः । मयि अङ्गीकृते तव को लाभः अहं तु वैदेशिकः । घटीमध्येऽत्र स्थितोऽपि यामि । अभ्रच्छायेव । अभ्यर्थना. मम मेलापको भविष्यति तव । ततः सुनन्दाऽवग-सत्यं वचस्तव, अभ्रस्याधारे चन्द्रसयौं, अभ्रस्याधारे जलधरपूरः, अभ्रस्याधार ताराः सर्वाः स्युः, अभ्रस्याधारे लोकाः सर्वे, तथाहं तवाधारेऽस्मि । कृपां कृत्वा मम पाणिग्रहं कुरु । अभ्रमिव भवान् पुत्रपौत्रादिना विस्तरतु । कुमारः प्राह-पाणिग्रहः स्वप्नतुल्यो मम तव भविष्यति । विवाहानन्तरं| यावद् दिनानि पञ्चदश भविष्यन्ति तावदहं वैदेशिको विदेशं प्रति चलिण्यामि । देशान्तरितोऽथवा अवधूतः उत्थाय चलितः, लग्नं भूतं यस्य स यथा उत्थाय याति तदा तस्याः का गतिः । पुनरपि सुनन्दा जगौ-अहं व्रतं ग्रहीतुकामाऽभूवम् । अधुना त्वां दृष्ट्वा मनः एवंविधमभूत् । तव करो हस्ते लगति अथवा संयमश्रियः करः। यदि त्वं मां परिणीय गमिष्यसि तदाऽहं शीलवतं पालयिष्यामि । अथवा संयम-निष्कलङ्क। मां परिणीय त्वं देशान्त
॥२९॥
in Education
a
For Private & Personel Use Only
Brww.jainelibrary.org