________________
यतः - “ पुण्यं वितन्वतां नृणां विघ्नानि भूरिशः स्फुटम् । उत्पद्यन्ते ततः सद्भिः कर्तव्यं साहसं सदा ॥ १ ॥ एतस्य पार्श्वे भवत्या ग्रामनामकुलगोत्रादि न पृष्टव्यम्, एतदर्थे साम्प्रतमहं नियमः कारितोऽस्मि, तत एष अत्रा - त्मीयगृहे आगतोऽस्ति । तदानीं सुनन्दा जगौ - हे तात त्वया नामस्थानककुलगोत्रादिकस्य वार्तापि न पृष्टव्या । यदि एष कुमारो मामङ्गीकरोति तदा विवाहं कुरुष्व मया सहास्य नो चेन्मम दीक्षां दापय । पुत्र्या निश्चयं मत्वा | पिता जहर्ष । ततो द्वयोः स्नानदानदेवपूजावर्यरसवतीपरिवेषणादिपर्यन्तं धनपुत्री भक्तिं चकार । ततश्चित्रशालाया|मुपविष्टौ द्दौ । धनेन प्रोक्तम् - यदि भवता विरूपं न मन्यते तदा किमपि प्रोच्यते श्रेणिकोऽवग्- यन्मम रोच्यमानमस्ति तज्जल्पनीयं त्वया, धनश्रेष्ठयव - एषा मम पुत्री तां त्वं परिणय पथिक ! अर्थलोभो मनसि न कर्तव्यः । | विंशमर्द्धविंशं वा जामातुर्न रक्षामि । कन्याविक्रयं ये जनाः कुर्वन्ति तेषां बहुपापं लगति । यतः - " ये कन्यानां जना एवं, विक्रयं कुर्वते स्फुटम् । ते लभन्ते इहामुत्र, दुःखश्रेणिमनुत्तराम् ॥ १ ॥ " या एव पुत्री त्वया | परिणतव्याऽस्ति । नो चेच्चारित्रं गृहीष्यति । सान्यं नरं नेहते, ततः कुमारो धर्मिष्ठां तां विज्ञाय मनो गुप्तं कृत्वा च प्रोचे एषा पुत्री ग्रथिलाऽस्ति यं यं वरं पश्यति तं तं वरिष्यति यदि तदा एषा मूर्खाणां मध्ये रेखां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org