________________
॥श्रीभरतेश्वर वृत्तिः॥
तेनार्थेन प्राघूर्णकार्थे वर्या रसवतीं कुरु त्वं मातरस्य प्रापूर्णकस्यार्थ आलस्यं त्यक्त्वा । स्नानान्नदानादिना स्वमातातं प्राघूर्णकं सत्कृत्य त्वं मां तेन सह परिणायय । माता पाह-रे निर्लजे वत्से किमर्थ कथितं विना हट्टे प्राणकगता, यान् यान् द्रक्ष्यसि तांस्तान् यदि त्वं वरिष्यसि तदा त्वं अस्माकं हस्तादुत्तरिताऽसि । एवंविधानि
स्य वरत्वेन
जमा हातात पाना सुनन्दायाः खेच्छाजल्पकानि यद्यपत्यानि यानि भवन्ति तानि दुःखीनि भवन्ति । त्वं महाकुले उत्पन्ना सती कथमेवं| याचा
जल्पसि । तवाधुना लज्जाऽपि कुत्राऽगात् । पुत्री बभाण-मातरेवं मा जल्प, मम शीलं मेरुसमं निश्चलं नाजानीहि. त्वया विकारः कोऽपि नानेयो मनसि, अहं तु तव पुत्र्यस्मि यो मया पतिर्वाञ्छितः स एवास्मिन्
नो चेत् संयम एवं शरणम् । मातृपुन्योरेवं जल्पत्यो रसवती कुर्वत्योः सत्योः स एव प्राघूर्णकः प्राङ्गणे आगतः अत्रान्तरे धनश्रेष्ठी भार्यापुत्रीजल्पनोदन्तं श्रुत्वा गृहमध्येऽभ्येत्य पन्याः|| पुरः प्राह-एष वरोवर्योऽत्रागतोऽस्ति, एषा पुत्री विवाहयोग्याऽस्ति यदि अनयोर्विवाहेन संयोगो भवति तदा चन्द्ररोहिण्योरिव सूर्यरत्नादेव्योरिव कन्दप्रत्योरिव कृष्णरमयोरिव शकेन्द्राण्योरिव शोभा भवति । अन्तरायो यदि ॥२८॥ नैव भवति तदाऽनयोर्योगो वों भविष्यति । जीवानां लक्ष्म्यर्जने पुण्यकृत्यकरणे (च) विघ्नानि भूरिशो जायन्ते |
POSP8
in
duent an inter
For Private & Personel Use Only
www.jainelibrary.org