SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते- दृष्टिः प्रसन्नोज्ज्वला, शक्तिः क्षान्तियुता मतिः श्रितनया श्रीर्दीनदैन्यापहा । रूपं शीलयुतं श्रुतं गतमदं स्वामित्व- श्रीश्रेणिक घनावहयो*वर वृत्तिः" मुत्सेकता-निर्मुक्तं प्रकटान्यहो नवसुधाकुण्डान्यमून्युत्तमे ॥१॥ कुमारोऽवग्-श्रेष्ठिन् कथं सत्यां श्रियि त्वया लार्वाता लाप ॥२७॥ म्रियते ? श्रेष्ठी जगौ-मम गृहे तन्नास्ति यहज्यते. एवं त्वं कथं जल्पसि ? कुमारः प्राह-यद्विलोक्यते तद्हाण त्वं वाहनं गङ्गातटस्थं यत्नेन रक्षितुं । या धूलिः समागता सा सर्वा यत्नेन रक्षणीया भूरि धनं भविष्यति । तब dगृहे यावद् धूल्येव धनं भवति तावन्मदीयै रत्नैर्व्यवसायं कुरु त्वम् । वेन्नातटपुराधिपमावर्जय । ये ये तव सेवका स्तान् तान् अङ्गाकुरु । यावदहं देशान्तरं विलोक्य पश्चादागमिष्यामि तावदेतैः रत्नस्त्वं व्यवसायं करु । धनपतिभणति-त्वयेदमेवं कथं जल्पितम् ? अनेन वचनेन मम हृदयेऽतीवोच्चाटोऽजनि । यत्त्वया चलितुं वार्ता कृता सा मच्चित्ते शल्यमिवाजनि । यत्त्वया वचनयानं मम मज्जत आपदम्भोधौ तरितुं दत्तं तत्कथमधुनैवोदाल्यते । उत्तमानामेवं जल्पितुं न युज्यते । यद्वचनं त्वया जल्पितं तत क्रियताम् । पश्चाद्यथारुचि देशान्तरं विलोकय । त्वं यदि मामवगणय्य यास्यसि, तदा देवतोक्तं वचनमपि निष्फलं भविष्यति । तव बुद्धिप्रपंचं विना धूल्या धूलिमेवाहं लप्स्ये ।। त्वमथकल्पतरुरिवानागत्य किं गच्छसि । इमां धूलिं वं विक्रीणीहि । यद्दविणमुत्पद्यते तदर्धेन गृहीष्यते आवा ॥२७॥ Jain Educatioreillional For Private & Personel Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy