________________
॥२३॥
गमनम्
॥ श्रीभरते- स्थापनीयानि च । पूजा कर्तव्या तेषां मदीयं नाम चित्ते धरणीयम् । त्वं तत्र यावद् गच्छसि छायायां विश्राम |श्रीश्रेणिकभ्वर वृत्तिः॥
कुमारस्य यावच्च करिष्यसि, तावत् पाषाणोऽपि विकाशं गमिष्यति । यस्य यः प्रभावो मया प्रोक्तोऽस्ति स सत्यस्त्वया ज्ञातव्यः
विदेशतव भाग्यं वर्द्धमानं वीक्ष्योक्तं मयैतत् । एतेषां रत्नानां विंशतिवर्षाणि यावन्महान् प्रभावो भविष्यति । ततः परं|| महत्तमोत्तमः प्रभावो भविष्यति । एवंविधं स्वप्नं वीक्ष्य यावज्जागर्ति कुमारः, तावत् प्रातर्जातम् । पञ्चपरमेष्ठि-1
नमस्कारशतत्रयं गणयित्वा स्वप्नस्वरूपं हृदि चिन्तयन् चचाल कुमारः। देवोक्तानुसारेणाचलत् कुमारः श्रेणिकः । । ka नदीतीरे हस्तमेलापकाकारौ महीरुहौ ददर्श । तयोर्मध्ये महान् धवलप्रस्तरो दृष्टः पूजितः श्रेणिकेन । ततः
एकतः पार्श्वे यावदुपविष्टः, तावत्तयोवृक्षयोर्मध्यात् प्रस्तरः पतन् सन् श्रेणिकेन गृहीतो हस्ते । सर्वेषां रत्नानां । प्रभावचिन्हानि कृत्वा शनैः शनैरग्रतश्चचाल । यतः-" सुराज्यं सम्पदो भोगाः, कुले जन्म सुरूपता । पाण्डित्यमायुरारोग्य, धर्मस्यैतत्फलं विदुः॥१॥" पथि गच्छन् श्रेणिकोऽन्येयुः नद्या उपकण्ठे चम्पकाशोकपुन्नागमाकन्दराजादनप्रभृतितरून पुष्पफलशालिनो ददर्श । ये ये वर्या वृक्षा उपलक्षिता भवन्ति, तेषां तेषां वृक्षाणां मृष्टानि फलान्यावादमानो मृगादिभिः सह क्रीडां कुर्वाणो नद्यादिस्वच्छप्रवाहेषु जलं पिबन चचाल । मृदुपत्रनिष्पादितशय्यासु रात्रौ स्वपिति ।
॥
श
Jain Education
na
For Private Personel Use Only
Pl
ww.jainelibrary.org