________________
॥२२॥
॥ श्रीभरते- पतिष जिजेम येन, तेनायं तत्कल्पो जातः । ग्रामीणजनगोपालतुल्योऽसौ येनानेन एवंविधं भोजनं कृतम् । श्रीश्रोणिकाश्वर वृत्तिः॥ IN यस्य पतिषु यो जेमति स तादृश एवोच्यते जनैः । एते कुमारा वर्याः शुचयः पवित्राः, ततस्ते हृष्टाः । श्रेणिकस्य | परीक्षा
दिकुमाराणां | मनसि खेदो नाभून मनागपि । प्रसेनजितभूपः प्राह-धवलगृहे ज्वलति त्वं मयाऽये परीक्षतः इति, हीरान् मणीन् । - मुक्ताफलानि मुक्त्वा भम्भाह्वां वादित्रं च गृहीत्वा निर्ययौ तस्माद् गृहात, तेन त्वं इमां भम्भां गृहीत्वा
गच्छ गृहे गृहे वादय उदरम्भरिरसि । अथ राजकुमारा यद्यन्मुञ्चन्ति, तत्तत्त्वं भक्षयाग्रे । यदि त्वमेतदपि ।
जानीहि, तदा त्वं दक्षस्तवाज्ञा । इति शब्दच्छलेन तस्य राज्यं ज्ञापितं पित्रा । सर्वेषां पुत्राणां यथाFalयोग्यं ग्रामान विभज्य राजार्पयामास । अपरे पुत्रा हस्तिघोटकरथपत्त्यादिसङ्ग्रहं कुर्वते, एषः श्रेणिककुमारः
केषाञ्चित् घोटकादीनामपि सङ्घहं न करोति, अनेन सारमेयैः समं भक्षितं परमान्नं, पक्वान्नं च प्रदीपने ज्वलति भम्भा एव गृहीतास्ति, तेनासावधुना राज्ययोग्यो नास्ति । वणिगिव बद्धमुष्टिः किमपि । न व्ययति, इत्युक्ते पित्रा श्रेणिकः कुमारः एकाकी रात्रौ विदेशं प्रतिचचाल स्कन्धे खड्गं दधानः । श्रेणिक औषध- २२॥ मन्त्रतन्त्रादिप्रयोगं जानाति । षट्त्रिंशद्दण्डायुधश्रमकरणकुशल: उदयमानाद्भुतकर्मा निर्भयः सन् सिंह इव वने
Jain Educationa
llama
For Private & Personel Use Only
allww.jainelibrary.org