________________
Jain Education
औत्पत्यादिधियां योगा-दभयो मन्त्रिनायकः । मुक्तिं ययौ पुरा प्राप्य, विशुद्धां संयमश्रियम् ॥ १॥ अतोऽभयकुमारस्योत्पत्तिस्वरूपं मुक्तिपर्यन्तं व्याख्यायते । तथाहि - जम्बूद्वीपे लक्षयोजनप्रमाणे दक्षिणस्यां | दिशि भरतखण्डमध्यस्थमगधदेशो विराजते । तत्र राजगृहं नाम पुरं नवद्वादशयोजनप्रमाणनानाप्रकार| मणिमुक्ताफलप्रवालादिवस्तुपूरितं विभासतेतराम् । तत्रासन्नप्रदेशे दक्षिणभागे गङ्गानदी वहते । तत्र वैभारगिरिनामा पर्वतो विद्यते । राजगृहे पुरेऽनेकमहेभ्योच्चतरगृह जिनप्रासादान् वीक्ष्य केषां न मुद् प्रजायते ? अपि च सर्वेषाम् । तत्र क्रमात् प्रबलवैरिकुञ्जरकेसरी न्यायसागरसमुल्लासनचन्द्रमाः प्रसेनजितमहीपालो राज्यं करोतिस्म । विप्र उच्चैस्तरो नगरं परितः कुण्डलीव निधानपरितः शोभते । तत्र तस्य राज्ञो राज्ञीनां शतमभूत् । तासां | मुख्या कलावती । श्रेणिककुमारप्रभृतिपुत्राणां शतमासीत् । सर्वेऽपि पुत्राः शस्त्रशास्त्रकलाः पाठिताः पित्रा । यतः-“ प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम् । तृतीये नार्जितो धर्म - श्रतुर्थे किं करिष्यति ॥ १ ॥ जायंमि जीवलोए, दो चैव नरेण सिक्खिअव्वाई । कम्मेण जेण जीवइ, जेण मुओ सुहगई जाइ ॥ २ ॥ अन्येद्युर्भूपतिश्चिते, चिन्त
For Private & Personal Use Only
$50
frww.jainelibrary.org