________________
Jain Education In
पश्चाच्चमूमपसार्य श्री ऋषभदेवस्य पूजां कृत्वा सर्वैः पत्तिभिः समं भुक्तवान् भरतः । ततो द्वादशवर्षाणि युद्धं भरत बाहुबल्योरभूत । एकोऽपि द्वयोर्मध्ये न भनक्ति । यदा तदा बहुजीवसंहारं दृष्ट्वा शक्रोऽभ्येत्य द्वयोरग्रे प्राह एवं भवतोयुद्धं बहुसंहारकारकं कर्तुं न युज्यते, मिथः युवां युद्धं कुरुत । प्रथमं दृष्टियुद्धे भरतेन हारितं बाहुबलिना जितम्, | देवैः पुष्पवृष्टिर्बाहुबलेर्मस्तकस्योपरि कृता । इत्यादिदृष्ट्यादियुद्धे जायमाने भरतेन हारितम् । उक्तं च-" पढमं दिट्ठीयुद्धं वायायुद्धं तहेव बाहाहिं । मुट्ठीहि य दंडेहि य, सव्वत्थ विजिप्पए भरहो ॥ १ ॥ " ततो भरतेन चक्रं मुक्तं बाहुबलिं हन्तुम्, चक्रमपि बाहुबलिं प्रदक्षिणीकृत्य हस्ते उपविष्टम् । बाहुबलिरवग् भो भरत ! इदं चक्रं चूर्णीकरोमि त्वया सह परं किं क्रियते त्वं तु भ्राता ज्येष्ठोऽसि । चक्रं मयेदं पश्चात् प्रेष्यमाणमस्ति । या तव शक्तिः स्यात् सा करिष्यताम् । ततो बाहुबलिना प्रेषितं चक्रं भरतपार्श्वे गतम् । मन्त्री जगौ एकस्मिन् गोत्रे चक्रं न प्रभवति, ततो भरतेन | मुष्टिना बाहुबलिर्मस्तके आहतो जङ्घां यावद्भूमौ गतः, बाहुबलिना ( ऽपि भरतस्य मारणाय मुष्टिरुत्पाटिस्ततो ) ध्यातं मया मुष्टिरुत्पाटितो निष्फलो मा भवतु, तेन मे मस्तकस्योपरि मुच्यते लोचकरणेन । संसारश्वासारोऽसौ यदि भ्राता एवंविधमकृत्यं करोति, तदा कस्य दोषो दीयते, ततः स्वयमेव पञ्चमुष्ट्या लोचं कृत्वा आत्मानं व्युत्सृजामीत्युक्त्वा,
For Private & Personal Use Only
ww.jainelibrary.org